________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [२३], -------------- उद्देशक: [१], ------------- दारं -1, -------------- मूलं [२८८-२८९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५Jउपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८८-२८९]]
प्रज्ञापनायाः मल- यवृत्ती.
कर्मप्रकृतिपदे स्थानानि
॥४५५॥
गाथा
॥१॥] उक्तमेवार्थ चतुर्विंशतिदण्डकक्रमेण निरूपयति-'कहण्णं भंते ! नेरहए' इत्यादि सुगम, तदेवमुक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह-'कहण्णं भंते ! नेरइया' इत्यादि पाठसिद्धं । उक्तं द्वितीयद्वारमपि, अधुना कतिभिः स्थानैर्वधातीति तृतीयद्वारमभिधित्सुराह
जीवे णं भंते ! णाणावरणिजं कम्मं कतिहिं ठाणेहिं बंधति ?, गो.1 दोहि ठाणेहि, तं०-रागेण य दोसेण य, रागे दुविहे पं० त०-माया य लोभे य, दोसे दुविधे पं०, तं०-कोहे य माणे य, इतेहिं चउहि ठाणेहिं विरितोवग्गहिएहिं एवं खलु जीवे णाणावरणिजं कर्म बंधति, एवं नेरतिते जाब वेमाणिते, जीवा णं भंते ! णाणावरणिज कम्म कतिहिं ठाणेहिं बंधंति , गो.! दोहिं ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया, एवं दसणावरणिजं जाव अंतराइज, एवं एते एमत्तपोहनिया सोळस दंडगा ॥३(सूत्र २९०) 'जीवे णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-द्वाभ्यां स्थानाभ्यां, त एव स्थाने नामग्राहमाह-तद्यथा-1 रागेण द्वेषेण च, अथ कोऽसौ रागः को वा द्वेष इति , उच्यते, प्रीतिलक्षणो रागोऽप्रीत्यात्मको द्वेषः, एतौ च प्रीत्यप्रीत्यात्मको रागद्वेषौ नात्यन्तं क्रोधादिभ्यो व्यतिरिच्यते, किन्तु तेष्वेवान्तर्भवतः, स चान्तर्भावो नयभेदाद्वि-18 |चित्र इति विनेयजनानुग्रहाय प्रदर्श्यते, तत्र सङ्ग्रहो मन्यते-क्रोधोऽप्रीत्यात्मकः प्रतीत एव, मानोऽपि परगुणासहनात्मकत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतो द्वावपि द्वेषः, लोभोऽभिष्वङ्गात्मकत्वात् प्रीतिरूपः सुप्रसिद्धो,
दीप अनुक्रम [५३४-५३६]
॥४५५॥
अत्र (२३) कर्मप्रकृति-पदे प्रथमे उद्देशके अधिकारः (३) आरब्धः,
~17~