________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------- उद्देशक: [-1, ------------ दारं -1, ------------ मूलं [१६०] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६०
गाथा
मज्ञापना- 'जीवे णं भंते ! गइचरमेणं किं चरमे ?' इत्यादि, गतिपर्यायरूपं चरमं गतिचरमं तेन जीवो भदन्त! चिन्त्यमानः किं
१०चरमाचरमः अचरमः ?, भगवानाह-हे गौतम ! स्यात् चरमः स्थादचरमः, कश्चिच्चरमः कश्चिदचरम इत्यर्थः, तत्र यः य० वृत्ती.
चरमपदं पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये वर्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति, किन्तु मुक्त एव भविता स गतिचरमः, शेषस्त्वगतिचरम इति, नेरइए णं भंते ! गइचरमे' इत्यादि, नैरयिको भदन्त ! गतिचरमेण सामर्थ्यान्नरकगतिपर्यायरूपेण चरमेण चिन्त्यमानः किं चरमः अचरमो वा ?, भगवानाह-गौतम ! स्याचरमः स्थादचरमो, नरकगतिपर्यायादुद्धृतो न भूयोऽपि नरकगतिपर्यायमनुभविष्यति स चरमः शेषस्त्वचरमः, एवं चतु
विशतिदण्डकक्रमेण निरन्तरं तावद् वक्तव्यं यावद् वैमानिको-बैमानिकसूत्रं, बहुवचनदण्डकसूत्रे निर्वचनं 'चरमावि || IM अचरमावि' इति, पृच्छासमये ये केचन नैरयिकास्तेषां मध्येऽवश्यं केचन नरयिकगतिपर्यायेण चरमा इतरे त्वचरमा
स्तत एकमेवेदमत्र निर्वचनं-चरमा अपि अचरमा अपि, एवं सर्वस्थानेष्वपि तां तां गतिमधिकृत्य भावनीयं । 'नेरइए भिंते ! ठिइचरमेणं' इत्यादि, नैरयिको भदन्त ! तत्रैव नरकेषु चरमसमये स्थितिपर्यायरूपेण चरमेण चिन्यमानः |किं चरमोऽचरमो वा ?, भगवानाह-स्थाचरमः स्यादचरमः, किमुक्तं भवति ?-यो भूयोऽपि नरकमागत्य स्थितिच-1 ॥४५॥
रमसमयं प्राप्स्यति सोऽचरमः शेपस्तु चरमः, एवं निरन्तरं यावद् वैमानिकः, बहुत्वदण्डकचिन्तायां 'चरमावि -अचरमावि' इति, इह ये पृच्छासमये स्थितिचरमसमये वर्तन्ते, ते चिन्त्यन्ते इत्येतन्न, अन्यथा उद्वर्तनाया विरह
दीप अनुक्रम
[३७३
-३७४]
~94~