SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,-----------दारं -], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५७-१५८] + गाथा: इति, इह यदा पञ्चप्रदेशात्मकः स्कन्धो द्वयोराकाशप्रदेशयोः समवेण्या व्यवस्थितयोरेवमवगाहते, त्रयः परमाणन एक-II स्मिनाकाशप्रदेशे द्वौ द्वितीये, स्थापना, सदा द्विप्रदेशामगाद्विप्रदेशकस्कन्धपचरमः, तृतीयोऽयक्तव्यः, सर्वयिदा स पञ्चप्रदेशात्मकः स्कन्धः एकस्मिन् आकाशप्रदेशे अगाहते, स्थाना-तदास परमाणुवदवक्तव्यः, सामः स्वाथरमश्चाधरमच, स चैक्म्-यदान पश्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेष्येक्मवगाहसे, स्थापना-सदा ये चरमाश्चत्वारः परमाणन पामेकसंबन्धिपरिणामपरिणतत्वादेकवर्णत्वादेकगन्यत्वादेकरसत्वादेकस्पर्शत्वाचकत्यव्यपदेशे चरम इति व्यपदेशः, मध्यस्तु परमाणुमध्यवर्तित्वाद चरम इति, नवमः चरमौ चाचरमञ्च, तत्र यदा स पञ्चप्रदेशकः स्कन्धविष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते द्वौ-परमाणू आधे आकाशप्रदेशे वाले एको मध्ये, स्थापना-,तदाऽऽद्यप्रदेशावगाढी वौ चरमो द्वावन्त्यप्रदेशावगाढौ चस्म इति चरमो मध्यस्तु मध्यकर्त्तित्वादचरमः, दशमः चरमी चाचरमी च, तत्र यदा स पञ्चप्रदेशात्मकः स्कन्धश्च काशप्रदेशेषु समश्रेण्या व्यवस्थिसेवेयमयगाहते-त्रयः परमाणयस्त्रिप्वाकाशप्रदेशेषु एकस्मिन् द्वाविति, स्थापना-, सदा आयप्रदेशवर्ती परमाणुश्चरमः, ही चान्त्यप्रदेशवर्तिनी चरम इति चरमौ द्वौ च मध्यवर्तित्वादचरमो, एकादशः चरमश्चायतव्यः, कथमिति चेत् 2, उच्यते, यदा स पञ्चप्रदेशात्मकखिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चेयमवगाहते-द्वी द्वौ परमाणू द्वयोसकाश-18 प्रदेशयोः समश्रेण्या व्यवस्थितयोः एको विश्रेणिस्थः, स्थापना-, तदा चत्वारः परमाणवो द्विप्रदेशावगाहित्यात् । दीप अनुक्रम [३६४-३७१] ~77~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy