________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], --------------- उद्देशक: [-1,-------------- दारं [-], -------------- मूलं [१५५-१५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापना
सूत्रांक
[१५५-१५६]
यवृत्ती. ॥२३॥
दीप अनुक्रम [३६२-३६३]
देशे खण्डप्रदेशा असङ्ख्यया लोकालोकयामाचरमखण्डानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमा- १०चरमा
चरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असोयगुणाः, शेषपदभावना प्राग्वत्, 'सबदबा विसेसाहिया' इति चरमपदे |लोकालोकचरमाचरमान्नप्रदेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसङ्ग्यानां जीवानां तथा परमाण्वादी- परमाणा
चरमतानामनन्तपरमाण्वात्मकस्कन्धपर्यन्तानां प्रत्येकानामनन्तसङ्ख्यानां पृथक् पृथक् द्रव्यत्वात् , तेभ्योऽपि सर्वप्रदेशा अन-INAR
दिविचारः न्तगुणाः, तेभ्योऽपि सवेपयोंया अनन्तगुणाः, प्रतिप्रदेश खपरभेदभिन्नानां पयोयाणामानन्यात् । तदेवं रत्नप्रभादिकं चरमाचरमभेदतथिन्तितं, इदानीं परमाण्बादिकं चिन्तयन्नाह
परमाणुपोग्गले में मवेकिंचरिमे १ अचरिमे २ अवचवए ३ चरमाई ४ अचरमाई ५ अवत्तबयाई ६ उदाहु चरिमे य अपरिमे व ७ उदाहु परमे य अचरमाई ८ उदाहु चरमाई अचरमे २९ उदाहु चरमाई च अचरमाई च १० पढमा चउमंगी। उदाहु परिमे व अवत्सबए य ११ उदाहु चरमे य अवनश्चयाई च १२ उदाहु चरमाई च अवचाए य १३ उदाहु परमाईच अवचाबाई च १५ वीवा पाउमंगी उदाहु अचरिमे व अवलबए य १५ उदाहु अचरमेय अवत्तवयाई च १६ उदाहु अचरमाइंच
॥२३॥ अबचाए य १७ उदाहु बबरमाई च अवजयाई च १८ तहबा चउभंगी उदाहु चरमे य अचरमेय अवत्तबए य १९ उदाहुचरमे यअगर य अबचायाई १२० उदाह परमेच अचरमाई च अवचबए य २१ उदाहु चरमे य अचरमाई च अवताबाईच २२ उदाहु परमाई च अचरमे य अवचबए य९३ उदाहु घरमाईच अचरमे य अवतच्याई (च)२४ उदाहु चरमाई चबचरमाईच
~68~