________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५४]
१५४
दीप अनुक्रम [३६१]
प्रज्ञापना- प्रदेशावगाढेत्यनेकावयवविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि-रत्नप्रभा पृथिवी १०चरमाया: मल
तावदनेन प्रकारेण व्यवस्थिता, स्थापना चेयं । एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं चरमपदे २०त. तथाविधविशिष्टैकत्वपरिणामपरिणतानि तानि चरमाणि, यत्पुनर्मध्ये महद्रलप्रभायाः खण्डं तत्तथाविधैकत्वपरिणाम
| रत्नप्रभा॥२२९॥ वादेकत्येन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया
मतादि स. चिन्तायामचरमं चरमाणि चेत्यखण्डकनिषेचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदेवं निर्वेच-15 नम्-चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाच, तथाहि-ये बायखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः, अन्ये तु ब्याचक्षते-चरमाणि नाम तथाविधप्रविष्टेतरप्रान्तैकग्रादेशिकणिपटलरूपाणि, मध्यभागोऽचरम इति, तदपि समीचीनं. दोषाभावात, चरमान्तप्रदेशा यथोक्तरूपप्रान्तैकग्रादेशिकश्रेणिपटलगताः प्रदेशाः, अचरमान्तप्रदेशा मध्यभागगताः प्रदेशाः, अनेन निर्वचनसूत्रेण एकान्त-|| दुर्नयनिरोधप्रधानेन अवयवावयविरूपरलप्रभादिकं वस्तु तयोश्चावयवावयविनोर्मेदाभेद इत्यावेदितं, यथा चावय
वावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां वायवस्तप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽ-18 ॥२२९॥ विधार्य । 'एवं जाव अहेसत्तमाए पुढवी'यादि, यथा रत्नप्रभा प्रथिवी प्रश्ननिर्वचनाभ्यामुक्ता एवं शर्कराद्या अपि
पृथिव्यः सौधर्मादीनि च विमानानि अनुत्तरविमानपर्यवसानानि ईपत्प्रारभारा लोकश्च वक्तव्यः । सूत्रपाठोऽपि
~62~