________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं -1, -------------- मूलं [२८१-२८१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८१२८१R]
sea
मज्ञापना-न्तरज्योतिष्कवैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः, यथा च प्राणातिपातेनैकत्वधक्त्वाभ्यां । २२क्रियाया: मल- द्वौ दण्डकावुक्तावेवं सर्वपापस्थानैरपि प्रत्येकं द्वौ द्वौ दण्डको वक्तव्यौ, तथा चाह-“जाव मिच्छादसणसलेणं'ति पदे सूत्रं . य.वृत्ती.
सर्वसङ्ख्यया कियन्तो दण्डका भवन्तीति चेत्, अत आह–'एवं एगत्तपोहत्तिया छत्तीसं दंडगा होति' अष्टाद- २८१ ॥४४०॥
शानां द्वाभ्यां गुणने पत्रिंशद्भावात् । 'जीये णं भंते' इत्यादि, अथ कोऽस्य सूत्रस्थापि सम्बन्धः १, उच्यते, इह प्रागुक्तं जीवः प्राणातिपातेन ससविधमष्टविधं वा कर्म बधाति, स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म ५ बनन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते, अपिच-कार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणा-II
तिपाताख्यस्य निवृत्तिभेद उपदयते, तद्भेदाच बन्धविशेषोऽपीति, उक्तं च-"तिसृभिश्चतसृभिरथ पञ्चभिश्च MIT क्रियाभिः ]हिंसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्थायोगप्रद्वेषसाम्यं चेत् ॥१॥"इति, तमेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति-'सिय तिकिरिए' इत्यादि, स्यात्-कदाचित्रिक्रियः कदाचिचतुष्क्रियः कदाचित् IN पश्चक्रियः, तत्र त्रिक्रियता कायिक्याधिकरणिकीप्राद्वेषिकीभिः क्रियाभिः, कायिकी नाम हस्तपादादिव्यापारणं
आधिकरणिकी खङ्गादिप्रगुणीकरणं प्रावेषिकी मारयाम्येनमित्यशुभमनःसम्प्रधारणमिति, चतुष्क्रियता कायिक्याधि-10 शाकरणिकीप्रादेषिकीपारितापनिकीभिः, पारितापनिकी नाम खशादिघातेन पीडाकरणं, पञ्चक्रियता यदा
प्राणातिपातक्रियाऽपि पञ्चमी भवति, प्राणातिपातक्रिया जीविताद् व्यपरोपणं, एवं नैरयिकादारभ्य चतुर्विंशति
दीप अनुक्रम [५२७-५२८]
क
Tharana
मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१' द्वि-वारान् मुद्रितं, तस्मात् मया '२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं
~484~