________________
आगम
(१५)
प्रत
सूत्रांक
[२७३]
दीप
अनुक्रम [५१९]
• मूलं [२७३ ]
पदं [२१], -------------- उद्देशक: [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्तौ.
॥४२४॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
Education Internation
श्रुतमवगाहमानः श्रुतसामर्थ्यतस्तीव्र तीव्रतर शुभ भावनामधिरोहन् अप्रमत्तः सन् उक्तं च- "अवगाहते च स श्रुतज - लधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धीर्वा ॥ १ ॥ चारणवैक्रिय सर्वौषधिताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥ २ ॥” अत्र 'स' इत्यप्रमत्तसंयतः, मानसपर्यायमिति-मानसाः - मनसः सम्बन्धिनः पर्याया - विषया यस्य तन्मानसपर्यायं मनःपर्यायज्ञानमित्यर्थः, कोष्ठादिबुद्धीर्वा | इत्यत्रादिशब्दात् पदानुसारिवीजपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा-कोष्ठबुद्धिः १ पदानुसारिबुद्धिः २ बीजबुद्धि ३ श्व, तत्र कोष्ठक इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गती तदव - स्थानी च सूत्रार्थी धारयति न किमपि तयोः कालान्तरे गलति सा कोष्ठबुद्धिः १, या पुनरेकमपि सूत्रपदमवधार्य | शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी २, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः ३, सा च सर्वोत्तमप्रकर्षप्राप्ता भगवतां गणभृतां ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मक प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वौषध्यश्च तद्भावश्च चारणवैक्रिय सर्वोपधिता, तत्र चरणं गमनं तद्विद्यते येषां ते चारणाः 'ज्योत्स्नादिभ्योऽणि 'ति मत्वर्थीयोऽण् प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृयते, अंत एव चातिशायने मत्वर्थीयो, यथा रूपवती कन्या इत्यत्र, ततोऽयमर्थः - अतिशायि चरणसमर्थाश्चारणाः, आह च भाग्य
For Parts Only
------
~452~
२१ शरीर
पदं
॥४२४||
war