SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रज्ञापना- प्रत सूत्रांक यवृत्ती. ॥४१॥ [२७२] दीप अनुक्रम [५१८] धनूंषि सार्दानि चत्वारि अङ्गुलानि, एकादशे षट् धषि द्वौ हस्तौ त्रयोदशामुलानि, द्वादशे सप्त धनूंषि साख्न्ये- २१शरीरकविंशतिरकलानि, प्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट्र परिपूर्णान्यङ्गलानि, अत्र चायं तात्पर्यार्थ:-प्रथमप्रस्तटे । यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्दानि षट्रपञ्चाशदङ्गुलानि प्रक्षिप्यन्ते, ततो यथोक्तं प्रस्तटेषु शरीरावगाहनापरिमाणं भवति, उक्तं च-रयणाएँ पढमपयरे हत्थतिय देहउस्सओ भणिओ। छप्पन्नंगुल सहा पयरे २ हवइ बुही ॥१॥[रलायाः प्रथमे प्रतरे हस्तत्रयं देहोच्छ्यो भणितः । पट्पञ्चाशदा-1 लानि सार्धानि प्रतरे प्रतरे भवति वृद्धिः॥१॥] 'तत्थ णं जा सा उत्तरवेउचिया' इत्यादि, जघन्यतोऽङ्गुलसङ्ख्येयभार्ग, प्रथमसमयेऽपि तस्या अङ्गलसवेयभागप्रमाणाया एवं भावात्, न खसधेयभागप्रमाणायाः, आह च। सङ्घदणिमूलटीकाकारो हरिभद्रसूरि:-"उत्तरवैक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यङ्गुलसङ्खयेयभागमात्रैव, उत्कर्षतः पञ्चदश धनूंषि अर्धतृतीया हस्ताः" इदं च उत्तरवैक्रियशरीरावगाहनापरिमाणं त्रयोदशे प्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेषु प्रागुक्तभवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यं शर्कराप्रभायां भवधारणीया उत्कतः पञ्चदशर धनूंषि अर्द्धतृतीया हस्ताः, इदं चोत्कर्षतो भवधारणीयावगाहनापरिमाणमेकादशे प्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटे ॥४१८॥ विदं शर्करायाः प्रथमे प्रस्तटे सप्त धषि त्रयो हस्ताः षट्र चाङ्गलानि, द्वितीये प्रस्तटे अष्टौ धनूंषि द्वौ हस्ती नव |चाङ्गुलानि, तृतीये नव धषि एको हस्खो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि, पञ्चमे दश SHARERIEatin international ~440~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy