________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७०]
मल्टटटटटटटयर
'वउवियसरीरेणं भंते ।' इत्यादि, पैक्रियशरीरं मूलतो विभेद-एकेन्द्रियपञ्चेन्द्रियभेदात् , तत्रैकेन्द्रियस्य वात|कायस्य तत्रापि बादरस्य तत्रापि पर्याप्तस्य, शेषस्य वैक्रियलब्ध्यसम्भवात् , उक्तं च-"तिण्हं ताव रासीणं येउबियलद्धी चेव नत्थि, वायरपजत्ताणंपि संखेजइभागमेवाणं' अत्र 'तिह"ति प्रयाणां पर्यासापर्याप्ससक्ष्मापर्याप्त-I बादररूपाणां । पञ्चेन्द्रियचिन्तायामपि जलचरचतुष्पदोरम्परिसर्पभुजपरिसप्पंखचरान् मनुष्यांश्च गर्भव्युत्क्रान्तिकान् सङ्ख्येयवर्षायुषो मुक्त्वा शेषाणां प्रतिषेधो, भवखभावतया तेषां वैक्रियलब्ध्यसम्भवात् । उक्ता भेदाः, संस्थानान्यभिधित्सुराहवेउवियसरीरेण मंते ! किंसंठिते ५०१, गो० णाणासंठाणसंठिते पं०, वाउकाइयएगिदियवेउ० सरीरे णं भंते ! किंसंठिते पं०१. गो.! पड़ागासंठाणसंठिते पं०, नेरइयपंचिदियवेउब्वियसरीरेण भंते ! किंसंठाणसंठिते पं०१, गोनेरदयर्पचिदियवेउवियसरीरे दुविधे पं०, तं०-भवधारणिजे य उत्तरखेउबिए य, तत्थ पंजे से भवधारणिजे से ण हुंडसंठाणसंठिते पं०, तत्थ णं जे से उत्तरवेउविते सेवि हुंडसंठाणसंठिते पं०, स्यणप्पभापुढविनेरइयपचि० वेउ० सरीरे ण भंते ! किंसंठाणसंठिते पं०१, गो! रयणप्पभापुढविनेरइयाणं दुविधे सरीरे पं०, तं०-भवधारणिजे य उत्तरखेउविए य, तत्थ णं जे से भवधारणिजे से णं हुं०, जे से उत्तरवेउचिते सेवि हुंडे, एवं जाव अधेसत्तमापुढविनरइयवेउबियसरीरे । तिरिक्खजोणियपं० वे सरीरे णं भंते ! किंसंठाणसंठिते पं०१, गो० णाणासंठाणसंठिते पं०, एवं जलयस्थलयरख
e werscotee
दीप अनुक्रम [५१६]
en
~435~