________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
IN
पर्द
प्रत सूत्रांक [२६८]
दीप
प्रज्ञापना-31 ठिते पं० १, गो! छविहसंठाणसंठिते पं०, त-समचउरंसे जाव हुंडे, पजत्तापज्जत्ताणवि एवं चेव, गम्भवतिया- २१शरीरया: मल- णवि एवं चेच, पजत्तापज्जत्ताणवि एवं चेव, समुच्छिमाणं पुच्छा, गो० ! हुंडसंठाणसंठिता पण्णता (सूत्र २६८) यावृत्ती. 'ओरालियसरीरे णं भंते !' इत्यादि, नानासंस्थानसंस्थितं जीवजातिभेदतः संस्थानभेदभावात् , एकेन्द्रियौदारि॥४१॥
कशरीरे नानासंस्थानसंस्थितता पृथिव्यादिषु प्रत्येकं संस्थानभेदात् , तत्र पृथिवीकायिकानां सूक्ष्माणां वादराणां पर्याप्तानामपर्याप्तानां चौदारिकशरीराणि मसूरचन्द्रसंस्थानसंस्थितानि, मसूरो-धान्यविशेषः तस्य चन्द्र:-चन्द्राकारमर्द्धदलं तसेव यत्संस्थानं तेन संस्थितानि, अष्कायिकानां सूक्ष्मादिभेदतः चतुर्भेदानामौदारिकशरीराणि |स्तिबुकबिन्दुसंस्थानसंस्थितानि, स्तिबुकाकारो यो बिन्दुन पुनरितस्ततो वातादिना विक्षिप्तः स्तिबुकबिन्दुस्तस्येव यत्सं
स्थानं तेन संस्थितानि, तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि सूचीकलापसंस्थानसंस्थितानि, शवायुकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि पताकासंस्थानसंस्थितानि, वनस्पतिकायिकानां सूक्ष्मा-19
णां बादराणां पर्याप्तानामपर्याप्तानां च प्रत्येकमौदारिकशरीराणि नानासंस्थानसंस्थितानि.देशकालजातिभेदतः तेवार संस्थानानामनेकभेदभिन्नत्वात् , द्वित्रिचतुरिन्द्रियाणां प्रत्येक पर्याप्तानामपर्याप्तानामौदारिकशरीराणि हुंडसंस्थानसं
॥४१शा स्थितानि, तिर्यपञ्चेन्द्रियौदारिकशरीरं सामान्यतः पड्डिधसंस्थानसंस्थितं, तदेवोपदर्शयति-समचउरंससंठाणसंठिए' इत्यादि, यावत्करणात् 'नग्गोहपरिमंडलसंठाणसंठिए साइसं० वामणसं० खुजसंठाणसंठिए हुंडसंठाणसं
अनुक्रम [५११]
~426~