SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक 2009 [२६५] संयतादेः सू. २६५ दीप प्रज्ञापना भवणवासीसु उ० बमलोए कप्पे, किच्चिसियाणे जह• सोहम्मे कप्पे उ० लतए कप्पे, तिरिच्छियाणं जह० भषणकासीसु २०अन्तया: मल- उ० सहस्सारे कप्पे, आजीवियाणं ज० भवणवासीसु उ० अञ्चुए कप्पे, एवं आमिओगाणवि, सलिंगीणं दसणवावणा- क्रियापदे यवृत्ती. गाणं ज० भवणवासीसु उ० उवरिमगेवेजएमु (सूत्र २६५) उपपातो||४०४॥ अह भंते !' इत्यादि, अथेति परप्रश्ने 'असंजयमवियदवदेवाण मिति असंयताः-चरणपरिणामशून्या भव्यादेवत्वयोग्याः अत एव द्रव्यदेवाः, समासश्चैव-असंयताच ते भव्यद्रव्यदेवाश्चासंयतभन्यद्रव्यदेवास्तेषां, तत्रैके प्रादु:एते किलासंयतसम्यग्दृष्टयो देवेषूत्पादात्, उक्तं च किलैवमागमे-"अणुचयमहबएहि य बालतयोकामनिजराए । देवा निबंधा सम्मट्टिी य जो जीवो ॥१॥" [अणुव्रतमहानतालतपोऽकामनिर्जरया च । देवायुष्का निवनाति सम्यग्दृष्टिश्च यो जीवः ॥१॥] तदयुक्तम् , यतोऽमीषामुत्कृष्टत उपरितनौवेयकेषूपपातो वक्ष्यते, सम्यग्दटीनां तु देशविरतानामपि न तत्रोपपातोऽस्ति, देशविरतश्रावकाणामप्यच्युतादुर्द्धमगमनात् , नाप्येते निवास्तेषामिहैव भेदेनाभिधानात् , तस्मान्मिभ्यादृष्टय एवाभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणोऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः, तेऽपीहाखिलकेवलक्रियाप्रभावत उपरितनदेयकेषूत्पद्यन्त एवेति, ४०४ असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात् , 'अविराहियसंजमाण मिति प्रव्रज्याकालादारभ्याभमचारि-19 त्रिपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकवशाद्वा खल्पमायादिदोषसम्भवेनापि अनाचरितसर्वथाच अनुक्रम [५०७] 522930: ~412~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy