SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२०], -------------- उद्देशक: -,------------- दारं --------------- मूलं [२६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६३] मज्ञापनायाः मलयवृत्ती. ॥४०३॥ दीप अनुक्रम [५०५] द्वित्रिचतुरिन्द्रिया अनन्तरमुवृत्तास्तामपि न कुर्वन्ति, मनःपर्यायज्ञानं पुनरुत्पादयेयुः, तिर्यक्रपञ्चेन्द्रियमनुष्यव्यन्त- २०अन्तरज्योतिष्का अनन्तरमुवृत्तास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुयुः, सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना नैर- क्रियापदे यिकवद्वक्तव्याः । गतं तीर्थकरद्वार, सम्प्रति चक्रवर्त्तित्वादीनि द्वाराण्युच्यन्ते चक्रवर्ति त्वाद्याप्तिः रयणप्पभापुढविनेरइए णं भंते ! अणंतरं उपट्टित्ता चक्कवहिवं लभेज्जा, गो! अत्थे० लभेज्जा अत्थे• नो लभेजा, से सू. २६४ केणडेणं भंते ! एवं बुक, गो०! जहा रयणप्पभापुढविनेरइवस्स तित्थगरत्तं । सकरप्पभानेरइए अणंतर उवहिचा चकवहितं लभेजा, गो! नोति०, एवं जाव अधेसत्तमापुढविनेरइए, तिरियमणुएहिंतो पुच्छा, गोणोति०, भवणपतिवाणमंतरजोतिसियवेमाणिएहितो पुच्छा, गो! अत्थे० ल० अत्थे० नो लभेजा, एवं बलदेवपि, गवरं सक्करप्पभापुढविनेरइएवि लभेज्जा, एवं वासुदेवत्तं दोहितो पुढवीहिंतो वेमाणिएहितो य अणुत्तरोववाइयवहितो, सेसेसु नो ति०, मंडलियत्तं अधेसत्तमा तेउवाऊवओहितो, सेणावहरयण माहावइरयणत्तं वतिरयण पुरोहियरयण इत्थिरयण(ग) च एवं चेव, णवर अणुत्तरोववाइयवओहितो, आसरयण हस्थिरयणचं रयणप्पमाओ गिरंतरं जाव सहस्सारो, अत्ये० लभेज्जा अत्थे० नो लभेज्जा, चकरयण छत्तरयण चम्मरयण दंडरयण असिरयण मणिरयण कागिणिरय- R४.३॥ णतं एतेसिणं असुरकुमारेहितो आरद्ध निरंतरं जाव ईसाणाओ उववाओ, सेसेहितो नो तिणहे समढ़े (सूत्र २६४) तत्र चक्रवर्तित्वं रत्नप्रभानरयिकभवनपतिभ्यन्तरज्योतिष्कवैमानिकेभ्यो न शेषेभ्यो, बलदेववासुदेवत्वे शर्करातोऽपि, ~410~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy