________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [२०], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५८]
392906
दीप अनुक्रम [५००]
eeseserdeceaeesesesectice
उप्पाडेजा अत्थेगतिए णो उप्पाडेजा, जेणं भंते ! ओहिनाणं उप्पाडेजा से णं संचाएजा मुंडे भवित्ता आगाराओ अणगारियं पञ्चइत्तए, गोयमा ! नो इणटे समढे ॥ नेरइए णं भंते । नेरइएहितो अणंतरं उबट्टित्ता मणुस्सेसु उक्बजेआ, गोयमा ! अत्थेगतिए उववजेजा अत्यंगतिए जो उचवजेना, जेणं भंते ! उवयजेजा से णं केवलिपन्न धम्म लभेजा सवणयाए , गोयमा ! जहा पंचिदियतिरिक्खजोणिएसु जाव जे णं भंते ! ओहिनाणं उप्पाडेजा से णं संचाएजा मुंडे भवित्ता आगाराओ अणगारियं पञ्चइत्तए, गोयमा! अत्थेगतिए संचाएजा अत्थेगतिए णो संचाएजा, जे पं भंते ! संचाएजा मुण्डे भवित्ता आगाराओ अणगारियं पवइत्तए से ण मणपजवनाणं उप्पाडेजा, गोयमा ! अत्थेगतिए उप्पाडेजा अत्थेगतिए णो उप्पाडेजा, जेणं भंते ! मणपजवनाणं उप्पाडेजा से णं केवलनाणं उप्पाडेआ, मोयमा! अत्थेगतिए उप्पाडेजा अस्थेगतिए णो उप्पाडेजा, जेणं भंते ! केवलनाणं उप्पाडेजा से गं सिझेजा बुज्झेजा मुन्चेज्जा सबदुक्खाणं अंतं करेज्जा ?, गोयमा! सिझेजा जाब सत्बदुक्खाणमंतं करेजा। नेरइए णं भंते ! नेरइएहितो अणंतरं उन्नहित्ता वा भतरजोइसियवेमाणिएसु उववजेजा ?, गोयमा ! नो इणढे समढे । (सूत्र २५८)
नेर भंते !' इत्यादि सुगम, नवरं 'केवलिपन्नतं धम्मं लभेज़ा सवणयाए' इति केवलिना-सबैज्ञेन प्रज्ञसो-देशितः केवलिप्रज्ञप्तो धर्मः-श्रुतधर्मश्चारित्रधर्मश्च तं लभेत श्रवणतया-श्रूयते इति श्रवणं भावे अनट्प्रत्ययः श्रवणस्य-श्रवणशब्दस्य भावः-प्रवृत्तिनिमित्तं श्रुतिरेव प्रवणता श्रवणमेवेत्यर्थः, "यावे त्वतलो" इत्यत्र हि 'तस्पेति
~ 401~