________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१९], -------------- उद्देशक: -,------------- दारं --------------- मूलं [२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५४]
'जीवा णं भंते ! किं सम्मदिही' इत्यादि सुगमं आपदपरिसमासेः, नवरं सासादनसम्यक्त्वयुक्तोऽपि सूत्राभिप्रायेण पृथिव्यादिषु नोत्पद्यते, "उभयाभावो पुढवाइएसु" [उभयाभावः पृथ्व्यादिषु] इति वचनात्, द्वीन्द्रियादिषु सासादनसम्यक्त्वयुक्त उपपद्यते, ततः पृथिव्यादयः सम्यग्दृष्टयः प्रतिषिद्धाः, द्वीन्द्रियादयोऽभिहिताः, सम्यगमिथ्यारष्टिपरिणामः पुनः संज्ञिपञ्चेन्द्रियाणां भवति, न शेषाणां, तथाखाभाव्यात् , अत उभयेऽपि सम्यगमिथ्या-N स्टयः प्रतिषिद्धाः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकोनविंशतितमं पदम् समासम् ॥
दीप
अथ विंशतितममन्तक्रियापदं प्रारभ्यते ॥
अनुक्रम [४९५]
व्याख्यातमेकोनविंशतितम पदं, अधुना विंशतितम आरभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरपदे सम्यक्वपरिणाम उक्तः, अत्र तु परिणामसाम्याद् गतिपरिणामविशेषोऽन्तक्रियाऽभिधीयते, तत्रेयमादौ अधिकारद्वारगाथा
नेरइय अंतकिरिया अणन्तरं एगसमय उच्चट्टा । तित्थगरचक्विवलदेववासुदेवमंडलियरयणा [य] ॥ १॥ दारगाहा । जीवे
SAREauratonintamarnama
अत्र पद (१९) "सम्यक्त्व परिसमाप्तम्
अथ पद (२०) "अन्तक्रिया" आरब्धम्
~3954