SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [५], ------------- दारं -], -------------- मूलं [२३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२३१] . दीप प्रज्ञापना- प्राग्वदेव निरवशेषा कर्त्तव्या, प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽतनसूत्रसम्बन्धार्थः, तदेव सूत्रमाह-से २७लेश्या या: मल- नूर्ण भंते ।' इत्यादि, इह तिर्यधनुष्यविषयं सूत्रमनन्तरमुक्तं, इदं तु देवनरयिकविषयमवसेयं, देवनैरयिका हि पूर्व- पदे उद्देश यवृत्ती. भिवगतचरमान्तर्मुहूर्त्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्या-1 द्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति-से नुणं भंते ! ॥३७शा 8| इत्यादि, सेशब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं-निश्चितं भदन्त ! कृष्णलेश्या-कृष्णलेश्याद्रव्याणि नीललेश्या-1 नीललेण्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते नतु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूप-18 तया-तदेव-नीललेण्याद्रव्यगतं रूपं-खभावो यस्य कृष्णलेश्याखरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तया, एतदेव ब्याचष्टे-न तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह-हन्तेसादि, हन्त गौतम ! कृष्णलेश्येत्यादि. तदेव ननु यदिन परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्व-14 लाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? 'भावपरायत्तीए पुण सुरनेरइयाणंपि छल्लेसा' इति [भावपरावृत्तेः पुनः सुरनरयिकाणामपि षड् लेश्याः ] लेश्यान्तरद्रव्य- ॥३७॥ सम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह-से केणटे-11 - भंते! इत्यादि, तत्र प्रश्नसूत्रं सुगम निर्वचनसूत्र-आकारः-तच्छायामानं आकारस्य भावः-सत्ता आकारभावः स । अनुक्रम [४६९] ~346~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy