________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [५], ------------- दारं -], -------------- मूलं [२३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२३१]
.
दीप
प्रज्ञापना- प्राग्वदेव निरवशेषा कर्त्तव्या, प्रागुपन्यस्तस्याप्यस्य सूत्रस्य पुनरुपन्यासोऽतनसूत्रसम्बन्धार्थः, तदेव सूत्रमाह-से २७लेश्या
या: मल- नूर्ण भंते ।' इत्यादि, इह तिर्यधनुष्यविषयं सूत्रमनन्तरमुक्तं, इदं तु देवनरयिकविषयमवसेयं, देवनैरयिका हि पूर्व- पदे उद्देश यवृत्ती.
भिवगतचरमान्तर्मुहूर्त्तादारभ्य यावत् परभवगतमाद्यमन्तर्मुहूर्त तावदवस्थितलेश्याकाः ततोऽमीषां कृष्णादिलेश्या-1
द्रव्याणां परस्परसम्पर्केऽपि न परिणम्यपरिणामकभावो घटते ततः सम्यगधिगमाय प्रश्नयति-से नुणं भंते ! ॥३७शा
8| इत्यादि, सेशब्दोऽथशब्दार्थः, स च प्रश्ने, अथ नूनं-निश्चितं भदन्त ! कृष्णलेश्या-कृष्णलेश्याद्रव्याणि नीललेश्या-1
नीललेण्याद्रव्याणि प्राप्य, प्राप्तिरिह प्रत्यासन्नत्वमात्रं गृह्यते नतु परिणम्यपरिणामकभावेनान्योऽन्यसंश्लेषः, तद्रूप-18 तया-तदेव-नीललेण्याद्रव्यगतं रूपं-खभावो यस्य कृष्णलेश्याखरूपस्य तत्तद्रूपं तद्भावस्तद्रूपता तया, एतदेव ब्याचष्टे-न तद्वर्णतया न तद्गन्धतया न तद्रसतया न तत्स्पर्शतया भूयो भूयः परिणमते, भगवानाह-हन्तेसादि, हन्त गौतम ! कृष्णलेश्येत्यादि. तदेव ननु यदिन परिणमते तर्हि कथं सप्तमनरकपृथिव्यामपि सम्यक्त्व-14 लाभः, स हि तेजोलेश्यादिपरिणामे भवति सप्तमनरकपृथिव्यां च कृष्णलेश्येति, कथं चैतत् वाक्यं घटते ? 'भावपरायत्तीए पुण सुरनेरइयाणंपि छल्लेसा' इति [भावपरावृत्तेः पुनः सुरनरयिकाणामपि षड् लेश्याः ] लेश्यान्तरद्रव्य- ॥३७॥ सम्पर्कतस्तद्रूपतया परिणामासंभवेन भावपरावृत्तरेवायोगात् , अत एव तद्विषये प्रश्ननिर्वचनसूत्रे आह-से केणटे-11 - भंते! इत्यादि, तत्र प्रश्नसूत्रं सुगम निर्वचनसूत्र-आकारः-तच्छायामानं आकारस्य भावः-सत्ता आकारभावः स ।
अनुक्रम [४६९]
~346~