________________
आगम
(१५)
प्रत
सूत्रांक
[२३०]
दीप
अनुक्रम [४६८]
पदं [१७], -------------- • उद्देशक: [४], ---------दारं [-], [----
• मूलं [२३०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
या मठ
य० वृत्ती.
||३७०|| ॐ
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
नानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्ख्येयगुणानि वाच्यानि, एवं प्रदेशार्थतयापि जघन्योत्कृष्टस्थानविषयमल्पबहुत्वं भावनीयं तथा चाह- 'एवं जहेब दबट्टयाए तहेव पएसट्र्याएवि भाणियां, नवरं पएसट्टयाएत्ति अभिलावे विसेसो' इति, द्रव्यार्थ प्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुकुलेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसङ्ख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुकुलेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्ण तेजः पद्मशुक्ल लेश्यास्थानानि यथोत्तरमसङ्ख्येयगुणानि एवमुत्कृष्टस्थानान्यपि उक्तक्रमेणैव यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानीति ॥ ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य चतुर्थ उद्देशकः परिसमासः ॥
उक्तवतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, तस्य चेदमादिसूत्रम् -
करणं भंते ! लेस्साओ पनत्ताओ ?, गोयमा ! छ लेसाओ पन्नताओ, जहा - कन्हलेसा जाब सुकलेसा, से नूणं भंते ! कण्हलेस्सा नीललेसं पप्प तारुवताए तावनत्ताए तागंधचाए वारसचाए ताफासचाए भुज भुजो परिणमति, इतो आढतं जहा चउत्थओ उद्देसओ तहा भाणियां जाव वेरुलियमगिदितोचि ॥ से नूणं भंते ! कण्हलेसा नीललेस पप्प
Internationa
अथ (१७) लेश्या-पदे उद्देश (५) आरभ्यते
For Park Lise Only
~344~
१७लेश्यापदे उद्देशः
५
www.landbrary or