SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशकः [४], ------------- दारं [-], -------------- मूलं [२२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२२७] वरा चासी प्रसन्ना च वरप्रसन्ना, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शाखान्तरतो लोकतो INवा यथाखरूपं वेदितव्याः, वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोजा मनोज्ञत्वादेव पाईपत्-मनाए ततः परम्परमाखादतया झटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बते-लगतीत्येवंशीला ईषदोष्ठावलम्बिनी तथा ईषत्-मनाक पानव्यवच्छेदे सति तत ऊर्ध्वं कटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथा ईषत्-मनाक ताने अक्षिणी क्रियेते अनयेति ईपत्ताम्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथाखभावत्वात् 'उकोसमयपत्ता' इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च उत्कर्षमदः तं प्रासा उत्कर्षमदप्राप्ता, एतदेव। वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्वेन गन्धेन प्राणेन्द्रियनितिकरण रसेन परमसुखासिकाKAIजनकेन स्पर्शन मदपरिपाकाव्यभिचारिणा अत एवाखादनीया विशेषतः खादनीया विवादनीया प्रीणयतीति । प्रीणनीया 'कृदु बहुल'मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीसन्द्रियाणि सर्व च गात्रं प्रहादयति इति सर्वेन्द्रियगात्रप्रहादनीया, एतावत्युक्ते भगवान् गौतम आह-'भवेया रूवा। भगवन् !एतद्रूपा-एवंरूपरसोपेता पद्मलेश्या भवेत् 1, भगवानाह-'नो इणढे समढे' इत्यादि प्राग्वत् ॥ 'सुक्कलेस्सा णं भंते ! इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-काशादिप्रभवा मत्स्यण्डी-खण्डशर्करा पर्पटमोदकादयः सम्प्रदायादवसेयाः, शेष सुगम ॥ तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह सरररcिe दीप अनुक्रम [४६५] ~335~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy