________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], ------------- उद्देशक: [४], ------------- दारं [-],------------- मूलं [२२५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक [२२५]
गाथा
गोयमा ! तं चेव, से नूर्ण भंते ! सुकलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुजो २ परिणमइ ?,
हंता गोयमा! तं चेव (सूत्र २२५) | 'कइ णं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाबर्थप्रतिपादनार्थ भूय उपन्यस्त 'से नूणं भंते' इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यां नीललेश्यायोग्यानि द्रव्याणि प्राध्य-अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया-नीललेश्यारूपतया, रूपशब्दोऽत्र खभाववाची, नीललेश्याख| भावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्खभावश्च तद्वर्गणा(द्वर्णा)दिरूपतया भवति तत आह-तद्वर्णतया 1 तद्रसतया तद्न्धतया तत्स्पर्शतया, सर्वत्रापि तच्छब्देन नीललेश्यायोग्यानि द्रव्याणि परामृशन्ति, भूयो भूयः
अनेकवार तिर्यगमनुष्याणां तत्तद्भवसङ्कान्ती शेषकालं वा परिणमते, इदं हि तिर्यगमनुष्यानधिकृत्य वेदितव्यं, एवं| गीतमेन प्रश्ने कृते भगवानाह-'हंता गोइत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम ! कृष्णलेश्या नीललश्या। प्राप्येत्यादि प्राग्वत्, इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्तिं चिकीर्षनीललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथारूपजीवपरिणामलक्षणं सहकारिकारणमासाय नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणम-18 नखभावत्वात् , ततः स केवलनीललेश्यायोग्यद्रव्यसाचिब्यान्नीललेश्यापरिणतः सन् कालं कृत्वा भवान्तर समुत्प
सeeseeeeeeeeee
दीप अनुक्रम [४६२-४६३]
~321