________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], ------------उद्देशक: [-1, ----------- दारं [५], ----------- मूलं [१२९-१३७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१२९
-१३७]
गाथा:
'नेरइया ण भंते ! कओहितो उववजति' इत्यादि पाठसिद्धं नवरमेष संक्षेपार्थः-सामान्यतो नरकोपपातचि- प्रज्ञापना
उपपायाः मल
Sन्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणां तथाऽसङ्ख्येयवर्षायुश्चतुष्पदखचराणांतोद्वर्त्तनायवृत्ती.
शेषाणामपि चापर्याप्सकानां तिर्यक्पञ्चेन्द्रियाणां तथा मनुष्याणां संमूछिमानां गर्भव्युत्क्रान्तिकानामप्यकर्मभूमि-पदे नार
जानां अन्तरद्वीपजानां कर्मभूमिजानामप्यसङ्ख्येयवर्षायुषां सङ्ख्येयवर्षायुषामपि अपर्याप्तकानां प्रतिषेधः शेषाणां कादीना॥२१॥ विधानं, शर्कराप्रभायां समूच्छिमानामपि प्रतिषेधः वालुकाप्रभायां भुजपरिसर्पाणामपि पङ्कप्रभायां खचराणामपि मुपपातः
धूमप्रभायां चतुष्पदानामपि तम:प्रभायां उर-परिसर्पाणामपि सप्तमपृथिव्यां स्त्रीणामपि । भवनवासिषूपपातचिKान्तायां देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्यासतिर्यक्पञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां
प्रतिषेधः शेषाणां विधानं, पृथिव्यवनस्पती सकलनैरयिकसनत्कुमारादिदेवानां तेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्वदेवानां तिर्यक्पश्चेन्द्रियेष्बानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारक|थिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यपञ्चेन्द्रियसंमूछिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां ज्योतिषकेषु संमूछिमतिर्यक्पञ्चेन्द्रियासङ्खयेयवर्षायुष्कखचरान्तरद्वीपजमनुष्याणामपि प्रतिषेधः, एवं सौधर्मेशानयोरपि सनत्कुमारादिषु सहस्रारपर्यन्तेष्वकर्मभूमिजानामपि प्रतिषेधः आनतादिषु तिर्यक्पश्चेन्द्रियाणामपि विजयादिषु मिथ्याष्टिमनुष्याणामपीति । गतं पञ्चमद्वारं, इदानीं षष्ठं द्वारमभिषित्सुराह
दीप अनुक्रम
[३३४
-३४४]
SAREauratoninimational
~32~