________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं ], -------------- मूलं [२२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
टsesedeo
प्रत
सूत्रांक
[२२४]
यावत् पद्मलेश्या, किमुक्तं भवति ?-नीललेश्यः कापोतलेश्यः तेजोलेश्यः पनलेश्यश्च उक्तप्रकारेण द्वघोत्रिषु चतुर्यु वा ज्ञानेषु भणनीयः, स च एवं 'नीललेस्से णं भंते ! जीवे कइसु नाणेसु होजा?, गोयमा ! दोसु वा तिसु वा चउसु वा नाणेसु होजा' इत्यादि, शुक्ललेश्येषु विशेष इति तं पृथक् वक्ति-'सुक्कलेसे णं भंते ।' इत्यादि, इह शुक्ललेश्यायामेव केवलज्ञानं न लेश्यान्तरे ततः शेषलेश्याकेभ्योऽस्य शुक्ललेश्यस्य विशेषः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य तृतीयोद्देशकः।।
00000उक्तस्तृतीयोद्देशकः, सम्प्रति चतुर्थ आरभ्यते, तत्र चेयमादावधिकारगाथाप्रथमं परिणामाधिकारः द्वितीयो वर्णाधिकारः तृतीयो रसाधिकारः चतुर्थो गन्धाधिकारः पञ्चमः शुद्धाशुद्धाधिकारः षष्ठः प्रशस्ताप्रशस्ताधिकारः सप्तमः संक्लिष्टासंक्लिष्टाधिकारः अष्टम उष्णशीताधिकारः नवमो गत्यधिकारः दशमः परिणामाधिकारः एकादशोऽप्रदेशः प्रदेशप्ररूपणाधिकारः द्वादशोऽवगाहाधिकारः त्रयोदशो वर्गणाधिकारः |चतुर्दशः स्थानप्ररूपणाधिकारः पञ्चदशोऽल्पबहुत्वाधिकारः । तत्र प्रथम परिणामलक्षणमभिधित्सुर्यासां परिणामो वक्तव्यः ता एव लेझ्याः प्रतिपादयतिपरिणामवनरसगंधसुद्धअपसस्थसंकिलिट्ठण्हा । गतिपरिणामपदेसोगाढवग्गणठाणाणमप्पबई ॥१॥ कह गं भंते ! लेसाओ
38688
दीप अनुक्रम [४६१]
For P
OW
| अथ (१७) लेश्या-पदे उद्देश- (४) आरभ्यते
~319~