________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [३], -------------- दारं [-],-------------- मूलं [२२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२२३]
18 तरं स्फुटप्रतिभासं च क्षेत्रं जानातीति, अत्र पर्वतस्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च खभूमिकानु
सारेण नीललेश्या धरणितलस्थानीया अधस्तनी कृष्णलेश्या चक्षुःस्थानीयमवधिज्ञानमिति ॥ सम्प्रति नीललेश्याकमपेक्ष्य कापोतलेश्याविषयं सूत्रमाह-काउलेस्से णं भंते! नरहए नीललेस्सं नेरइयं पणिहाये'त्यादि, अक्षरगमनिका सुगमा, नवरं 'दोवि पाए उच्चावइत्ता' इति द्वावपि पादौ उचैः कृत्वा, द्वावपि पाणी उत्पादयेत्यर्थः, भावना त्वियं-यथा पर्वतस्योपरि वृक्षमारूढः सर्वतः समन्तादवलोकमानो बहुतरं पश्यति स्पष्टतरं च तथा कापोतलेश्यो। नरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च तदपि च स्पष्टतरमिति, इह वृक्षस्था-18
नीया कापोतलेश्या उपरितनी च पृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी चक्षुःस्थानीयमवधिज्ञानहामिति ॥ सम्प्रति का लेश्याः कतिषु ज्ञानेषु लभ्यन्ते इति निरूपयितुकाम आह
दीप अनुक्रम [४६०]
कण्हलेसे णं भंते ! जीवे कइसु नाणेसु होजा, मो०! दोसु वा तिसु वा चउसु वा नाणेसु होज्जा, दोसु होमाणे आभिणियोहियसुयनाणे होजा, तिमु होमाणे आभिणियोहियसुयनाणओहिनाणेसु होना, अहवा तिसु होमाणे आभिणिवोहियसुयनाणमणपज्जवनाणेसु होजा, चउसु होमाणे आभिणियोहियसुयोहिमणपजवनाणेसु होज्जा, एवं जाव पम्हलेसे, सुकलेसेणं भैते ! जीवे कइसु नाणेसु होजा?, गो! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होमाणे
~317