________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं -],-------------- मूलं [२१९-२२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२१९-२२१]
प्रज्ञापना- या: मलयवृत्ती.
॥३५॥
93592529
दीप अनुक्रम [४५६-४५८]
नीललेश्या विशेषाधिकाः, अतिप्रभूततराणां तस्याः संभवात् , तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अतिप्रभूत-IN समानां कृष्णलेश्याभावात् । एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयं । अधुना भवनपतिदेवदेवीविषयं सूत्र-जायदे उदेशः माह-एएसि ण' मित्यादि, सर्वस्तोका भवनवासिनो देवाः तेजोलेश्याकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्यस्तेजोलेश्याका भवनवासिन्यो देव्यः सङ्ग्येयगुणाः, देवेभ्यो हि देव्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणास्तत उपपद्यते सोयगुणत्वमिति, तेभ्यः कापोतलेश्या भवनवासिनो देवा असङ्ख्येयगुणाः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, युक्तिरत्र प्रागुक्ताऽनुसरणीया, तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः सङ्ख्येयगुणाः, भावना प्रागुक्तभावनानुसारेण भावनीया, ताभ्यो नीललेश्या विशेषाधिकार, ताभ्यः कृष्णलेश्या विशेषाधिकाः, एवं वानमन्तरविषयमपि सूत्रत्रयं भावनीयं, ज्योतिष्कविषयमेकमेव सूत्र, तनिकाये तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवतः पृथग् देवदेवीविषयसूत्रद्वयासम्भवात्, वैमानिकदेव विषयं सूत्रमाह-'एएसिणं भंते ! वेमाणियाण'मित्यादि, सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात्, तेषां चोत्कर्षतोऽपि श्रेण्यसङ्ख्येयभागगतप्रदेशराशिमानत्वात् , तेभ्यः पद्मलेश्या असङ्ग्येयगुणाः, सनत्कुमारमाहेन्द्रब्रयलोककल्पवासिनां सर्वेषामपि देवानां पालेश्यासम्भवात् , तेषां चातिवृहत्तमश्रेण्यसोयभागवार्तिनःप्रदे- ३ शराशिप्रमाणत्वात् , लान्तकादिदेवपरिमाणहेतुश्रेण्यसङ्ख्येयभागापेक्षया बबीषां परिमाणहेतुः शेण्यसवेयभागो-18
एeroeceneseleseयर
For P
OW
~304~