SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१७], -------------- उद्देशक: [२], -------------- दारं -],-------------- मूलं [२१९-२२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२१९-२२१] दीप अनुक्रम [४५६-४५८] प्रज्ञापना दस अप्पाबहुगा तिरिक्खजोणियाण मिति सुगम, नवरमिहेमे पूर्वाचार्यप्रदर्शिते सङ्ग्रहणिगाथे-"ओहिय पणिदि १७लेश्याया: मल-itel समुच्छिमा २ य गम्भे ३ तिरिक्खइत्थीओ ४ । संमुच्छगभतिरिया ५ मुच्छतिरिक्खी य ६ गम्भंमि ७ ॥२॥ सम्मु-पदे उदशः २० वृत्ती. च्छिमगम्भ इत्थी८ पणिदितिरिगित्वीया ९ य ओहित्थी १० । दस अप्पबहुगभेया तिरियाणं होंति नायचा ॥२॥"8 यथा तिरश्चामल्पबहुत्वान्युक्तानि तथा मनुष्याणामपि वक्तव्यानि, नवरं पश्चिमं दशममल्पबहुत्वं नास्ति, मनुष्याणा॥३४९॥ मनन्तत्वाभावात् , तदभावे काउलेसा अणंतगुणा इति पदासम्भवात् । अधुना देवविषयमल्पबहुत्वमाह-एएसिणं भंते ! देवाण'मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, लान्तकादिदेवलोकेष्वेव तेषां सद्भावात् , तेभ्यः पालेश्याः असङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पदेवेषु पद्मले श्याभावात् , तेषां च लान्तकादिदेवेभ्योऽसङ्ख्यातगुणत्वात् , तेभ्यः कापोतलेश्याः असहाययगुणाः, भवनपतिव्यन्तरदेवेषु सनत्कुमारादिदेवेभ्योऽसवेयगुणेषु कापोतलेश्यासद्भावात, तेभ्योऽपि नीललेश्या विशेषाधिकाः,प्रभूततराणां भवनपतिव्यन्तराणां तस्याः सम्भवात् , तेभ्योऽपि कृष्णलेश्या विशेषा|धिकाः प्रभूततमानां तेषां कृष्णलेश्याकत्वात् , तेभ्योऽपि तेजोलेश्याः सङ्ख्येयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याभावात्॥ अधुना देवीविषयं सूत्रमाह-एएसिणं भंते ! देवीण'मि ॥३४९॥ त्यादि देव्यश्च सौधर्मशानान्ता एव न परत इति तासां चतस्र एव लेश्यास्ततस्तविषयमेवाल्पबहुत्वमभिधित्सुना 'जाव तेउलेस्साण य' इत्युक्तं सर्वस्तोका देव्यः कापोतलेश्याः कतिपयानां भवनपतिव्यन्तरदेवीनां कापोतले ~302~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy