________________
आगम
(१५)
प्रत
सूत्रांक
[२१४
-२१६]
दीप
अनुक्रम
[४५१
-४५३]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१७], -----
- उद्देशक: [२], ------------- • दारं [-], ------- - मूलं [२१४-२१६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनाया मल
य० वृत्ती.
॥ ३४४॥
किंपरिमाणाः प्रज्ञप्ताः १, भगवानाह - गौतम ! पड़, ता एव नामतः कथयति - ' कण्हलेसा' इत्यादि, कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या एवं नीललेश्येत्यादिपदेष्वपि भावनीयं । 'नेरइयाणं भंते!' इत्यादि, सूत्रमल्पबहुत्ववक्तव्यतायाः प्राक् सकलमपि सुगमं, नवरं वैमानिकसूत्रे यद्वैमानिकानामेका तेजोलेश्योक्ता तत्रेदं कारणं- त्रैमानिक्यो हि देव्यः सोधम्र्मेशानयोरेव तत्र च केवला तेजोलेश्येति, सामान्यतः सङ्ग्रहणिगाथा अत्रेमाः-- " किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयचा ॥ १ ॥ कप्पे सणकुमारे माहिंदे चैव बंभलोए य । एएस पम्हलेसा तेण परं सुकलेसा उ ॥ २ ॥ पुढवी आउ वणस्सह वायर | पत्तेय लेस चत्तारि । गन्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥ ३ ॥ " [ कृष्णा नीला कापोती तैजसी च लेश्या भवनच्यन्तराणां । ज्योतिष्कसौधर्मेशानाः तेजोलेश्याका ज्ञातव्याः ॥ १ ॥ कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पद्मलेश्या ततः परं शुक्ललेश्यैव ॥ २ ॥ पृध्यभ्यनस्पतिवा दरप्रत्येकानां चतस्रो लेश्याः । गर्भजतिर्यशरेषु षड् लेश्याः शेषाणां तिस्रः ॥ ३] सम्प्रति लेश्यादीनामष्टानामल्पबहुत्वमाह - 'एएसि णं भंते! जीवाणं सलेस्साण'मित्यादि, अमीषामष्टानां मध्ये कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहवः कतरे कतरैः सह तुल्याः, इह प्राकतत्वात् तृतीयायामपि कतरेहिंतो निर्देशोऽयं भवतीत्येवं व्याख्यायामदोषः, तथा कतरे कतरेभ्यो विशेषाधिकाः ?, एवं गौतमेन प्रश्ने कृते भगवानाह - गौतम ! सर्वस्वोकाः शुक्कलेश्याः, शुक्ला शुक्लद्रव्यजनिता वा वेश्या येषां ते
Education Internation
For Parts Only
~292~
१७लेश्यापदे उद्देशः २
॥ ३४४॥
wor