________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: -], -------------- दारं ], -------------- मूलं [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०५]
दीप अनुक्रम [४४१]
विसमग पहिया २ विसमं पज्जवडिया विसमं पहिया ३ विसमं पज्जवट्ठिया समग पहिया ४, से तं चउपुरिसपधिभत्तगती १४, से कि तं वंकगती,२ चउबिहा पं०,०-घट्टनया भणया लेसणया पवडणया, से तं वंकगती १५, से किं तं पंकगती १,२ से जहाणामते केह पुरिसे पंकसि वा उदयंसि वा कार्य उबिहिया गच्छति, से तं पंकगती १६, से किं तं बंधणविमोयणगती,२ जण्णं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविद्वाण वा [भवाण वा] फणसाण वा दालिमाण वा पारेवताण वा अक्खोलाण वा चाराण वा वोराण घा तिडुयाण वा पकाणं परियागयाणं बंधणातो विप्पमुकाणं निवापातेणं अधे पीससाए गती पवत्तइ, से तं बंधणविमोयणगती (सूत्रं २०५) (से तं विहायोगती) १७ ॥ पण्णवणाए भगवईए पओगपदं समतं ॥ १६ ॥ 'कइविहे णं भंते ! गइप्पवाए' इत्यादि, गमनं गतिःप्रासिरित्यर्थः, प्राप्तिश्च देशान्त रविषया पर्यायान्तरविषया च, उभयत्रापि धात्वर्थोपपत्तेः गतिशब्दप्रयोगदर्शनाच, तथाहि-क मतो देवदत्तः?, पत्तनं गतः, तथा वचनमात्रेणाप्यसौ गतः कोपमिति, लोकोत्तरेऽप्युभयथा प्रयोगः-परमाणुरेकसमयेन एकस्मालोकान्तादपरं लोकान्तं गच्छति, तथा तानि तान्यध्यवसायान्तराणि गच्छन्तीति, गतेः प्रपातो गतिप्रपातः, स कतिविधः प्रज्ञसः ?, कुत्र कुत्र गति-IN शब्दप्रवृत्तिरुपनिपततीत्यर्थः, भगयानाह-पञ्चविधः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-'प्रयोगगति रित्यादि, प्रयोगः प्रागुक्तः पश्चदशविधः स एव गतिः प्रयोगगतिः, इयं देशान्तरप्राप्तिलक्षणा द्रष्टव्या, सत्यमनःप्रभृतिपुगलानां
sesecticee
~259~