SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक १६ प्रयोगपदं [२०४] दीप प्रज्ञापना- य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मा- या: मल- सरीरकायप्पओगिणो य १२ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहाया वृत्ती. रगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पयोगी य १३ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहा॥३२॥ रंगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगीय कम्मासरीरकायप्पओगिणो य १४ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य १५ अहवेगे य ओरालियमीसासरीरकायप्पजोगिणो य आहारगसरीरकायप्पजोगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य १६, एवं एते चउसंजोएणं सोलस भंगा भवंति, सद्देऽवि यणं संपि ढिया असीति भंगा भवंति । वाणमंतरजोइसवेमाणिया जहा असुरकुमारा (सूत्रं २०४) INT 'जीयाणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वेऽपि तावद् भवेयुः सत्यमनःप्रयोगिण इत्यादिरेको भङ्गः, किमुक्तं भवति ?-सदैव जीवा बहन एव सत्यमनःप्रयोगिणोऽप्यसत्यमनःप्रयोगिणोऽपि यावद्वैक्रियमि शरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि लभ्यन्ते, तत्र सदैव वैक्रियमिश्रशरीरकायप्रयोगिणो नार- कादीनां सदैवोपपातोत्तरवैक्रियारम्भसम्भवात् , सदैव कार्मणशरीरकायप्रयोगिणः सर्वदेव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात्, आहारकशरीरी च कदाचित्सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरसम्भ टकर अनुक्रम [४४०] ब्र ३२३॥ ~250~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy