________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
१६ प्रयोगपदं
[२०४]
दीप
प्रज्ञापना- य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगिणो य कम्मा- या: मल- सरीरकायप्पओगिणो य १२ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहाया वृत्ती.
रगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पयोगी य १३ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहा॥३२॥
रंगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगीय कम्मासरीरकायप्पओगिणो य १४ अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य १५ अहवेगे य ओरालियमीसासरीरकायप्पजोगिणो य आहारगसरीरकायप्पजोगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य १६, एवं एते चउसंजोएणं सोलस भंगा भवंति, सद्देऽवि यणं संपि
ढिया असीति भंगा भवंति । वाणमंतरजोइसवेमाणिया जहा असुरकुमारा (सूत्रं २०४) INT 'जीयाणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रे सर्वेऽपि तावद् भवेयुः सत्यमनःप्रयोगिण इत्यादिरेको भङ्गः, किमुक्तं भवति ?-सदैव जीवा बहन एव सत्यमनःप्रयोगिणोऽप्यसत्यमनःप्रयोगिणोऽपि यावद्वैक्रियमि
शरीरकायप्रयोगिणोऽपि कार्मणशरीरकायप्रयोगिणोऽपि लभ्यन्ते, तत्र सदैव वैक्रियमिश्रशरीरकायप्रयोगिणो नार- कादीनां सदैवोपपातोत्तरवैक्रियारम्भसम्भवात् , सदैव कार्मणशरीरकायप्रयोगिणः सर्वदेव वनस्पत्यादीनां विग्रहेणावान्तरगतौ लभ्यमानत्वात्, आहारकशरीरी च कदाचित्सर्वथा न लभ्यते, षण्मासान् यावदुत्कर्षतोऽन्तरसम्भ
टकर
अनुक्रम [४४०]
ब्र
३२३॥
~250~