SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१६], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [२०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२०३] एटर सरीरकायप्प एवं जाव चरिंदियार्ण, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो तेरसविधे पओगे ५०,०-सच्चमणप्पओगे मोसमणप्पओगे सच्चामोस० असचामोसमणप्प०, एवं बइप्पओगेवि, ओरालियसरीरकायप्प० ओरालियमीससरीरकायप्प० वेउवियसरीरकायप० वेउवियमीससरीरकायप्प० कम्मासरीरकायप्पओगे, मणूसाणं पुच्छा, गो.! पण्णरसविधे पओगे पं०, तं०-सच्चमणप्प० जाव कम्मासरीरकायप्प०, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं (सूत्रं २०३) 'जीवाणं भंते ! कतिविधे पओगे पं०' इत्यादि, तत्र जीवपदे पञ्चदशापि प्रयोगाः, नानाजीवापेक्षया सदैव पञ्चदशानामपि योगानां लभ्यमानत्वात्, नैरपिकपदे एकादश, औदारिकौदारिकमिश्राहारकाहारकमिश्रप्रयोगाणां तेषामसम्भवात् , एवं सर्वेष्वपि भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयं, पृथिव्यादिषु वायुकायवर्जेवेके-18 न्द्रियेषु प्रत्येकं प्रत्येकं त्रयस्वयः प्रयोगाः औदारिकौदारिकमिश्रकार्मणलक्षणाः, वायुकायिकेषु पञ्च, वैक्रियवैक्रियमिश्रयोरपि तेषां सम्भवात् , द्वित्रिचतुरिन्द्रियाणां प्रत्येकं चत्वारः औदारिकमौदारिकमिकं कार्मणमसत्यामृषाभाषा च, शेषास्तु सत्यादयो भाषास्तेषां न सम्भवन्ति 'विगलेसु असचमोसेव' [विकलेषु असत्यामुषैव ] इति वचनात्, पञ्चेन्द्रियतियग्योनिकानां त्रयोदश आहारकाहारकमिश्रयोस्तेषामसम्भवादसम्भवचतुर्दशपूर्वाधिगमासम्भवात् , मनु-1 व्येषु पञ्चदशापि, मनुष्याणां सर्वभावसम्भवात् । अधुना जीवादिषु पदेषु नियतप्रयोगमावं विचिन्तयिषुरिदमाह जीवाणं भंते । किं सच्चमणप्पओगी जाव किं कम्मसरीरकायप्पओगी, जीवा सत्वेवि ताव होज सच्चमणप्पओगीवि दीप अनुक्रम [४३९] Sectoticeae For P OW ~243~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy