SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [२], -------------- दारं ], -------------- मूलं [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२००] दीप अनुक्रम [४३६] स्पर्शनेन्द्रियार्थावग्रहेष्यपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव खरूपद्रव्यगुणक्रिया-१५ इन्द्रिप्रज्ञापनाया: मल कल्पनातीतमनिर्देश्यसामान्यमात्रखरूपार्थावग्रहणमर्थावग्रहोऽवसेयः, 'नोइंदियअत्थावग्गहो' इति नोइन्द्रियं-मनः, यपदे २० वृत्ती. तथ द्विधा-द्रव्यरूपं भावरूपं च, तत्र मनःपर्याप्सिनामकमोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन | उद्देशः २ परिणमनं तद् द्रव्यरूपं मनः, तथा चाह नन्द्यध्ययनचूर्णिकृत्-'मणपजत्तिनामकम्मोदयओ जोग्गे मणोदचे घिनुं ॥३१॥ मणतेण परिणामिया दबा दबमणो भन्नई"इति, तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मनःपरिणामः स भावमनः, तथा चाह नन्धध्ययनचूर्णिकदेव-"जीवो पुण मणपरिणामकिरियावंतो भावमणो, किं भणियं होइ ?-मणद-18 घालवणो जीवस्स मणवावारो भावमणो भण्णइ" इति, तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसो-| पि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात् , भावमनो विनापि च द्रव्यमनो भवति यथा भवस्थके-IN वलिनां, तत उक्तं भावमनसा प्रयोजनं, तत्र नोइंद्रियेण-भावमनसाऽर्थावग्रहो-द्रव्येन्द्रियव्यापारनिरपेक्षघटाद्य र्थखरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाधूर्खाकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्रचिन्तात्मिको बोधो नोइंद्रियार्थावग्रहः, अवग्रहग्रहणं चोपलक्षणं तेन नोइंद्रियार्थावग्रहस्य साक्षादितरयोस्तु (ईहापाययोः) 18 उपलक्षणत उपादानं, विचित्रत्वात् सूत्रगतेरित्यदोषः । कतिविहा णं भंते ! इंदिया पं०?, गो० ! दुविहा पं०, तं०-दबिंदिया य भाबिंदिया य, कति णं भंते ! ददिदिया. ॥३१॥ RELIGunintentATHREE For P OW अथ ईन्द्रियस्य द्रव्य एवं भाव-रूप भेद-प्रभेदा: ~226~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy