________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशकः [२], -------------- दारं ], -------------- मूलं [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
मज्ञापनाया: मलय० वृत्ती. ॥३१॥
[२००]
दीप अनुक्रम [४३६]
वणस्सइकाइयाणं, एवं बेइंदियाणवि, नवरं बेइंदियाणं वंजणोग्गहे दुविहे पं० अत्थोग्गहे दुविहे पं०, एवं तेइंदियचरिदियाणवि, णवरं इंदियपरिवुही कायदा, चउरिदियाणं वंजणोग्गहे तिविधे पं० अत्थोग्गहे चउविधे पं०, सेसाणं जहा यपदे नेरइयाणं जाव वेमाणियाणं ९-१० (मूत्रं २००)
उद्देशः२ 'कतिविहे णं भंते ! इंदियअवाए पं०' इत्यादि, तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्वार्थस्य निर्णयरूपो। योऽध्यवसायः सोऽपायः, शाङ्खएवायं शाई एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इति भावः।ईहा इति, ईह चेष्टायां' ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति ?-अवग्रहादुत्तरकालमवायात् पूर्व सद्भतार्थविशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाभिमुखःप्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधा दृश्यन्ते न-18 कर्कशनिष्ठुरतादयः शादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत-"भूयाभूयविसेसादाणचायाभिमुहमीहा" । [भूताभूतविशेषादानत्यागाभिमुख्यमीहा] 'दुविहे ओग्गहे पं०,०-बंजणोग्गहे य अत्थोग्गहे य'इति, मवग्रहो द्विविधः-अर्थावग्रहो व्यअनावग्रहश्च, तत्र अवग्रहणमवग्रहः अर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्यसामान्यरू-13 पाद्यर्थग्रहणमिति भावः, आह च नन्द्यध्ययनचूर्णिकृत्-"सामन्नस्स रूवाइविसेसणरहियस्स अनिद्देस्सस्समवग्गहर्ण- १०॥ अवग्गह" इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां चयः परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियेण व्यजितुं शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं,
लिएeserveercentee
~224~