SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं , -------------- मूलं [१९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: मज्ञापनाया:मलय० वृत्ती. |१५ इन्द्रियपदं उद्देशः१ प्रत सूत्रांक ॥२९॥ [१९१] दीप अनुक्रम [४२१] ममूरचंदसंठाणसंठिते पं०, पाणिदिए णं भंते! पुच्छा, मो०! अइमुत्तगचंदसंठाणसंठिते, जिभिदिए ण पुच्छा, गो०! खुरप्पसंठाणसंठिते पं०, फासिदिए णं पुच्छा गो०! णाणासंठाणसंठिते पं०१। सोइंदिए णं मते! केवइयं बाहल्लेणं पं०1, गो! अंगुलस्स असंखेजहभागे बाहल्लेणं पं० २, एवं जाव फासिदिए । सोतिदिए णं भंते! केवइतं पोहत्तेणं पण्णत्ते, गो०! अंगुलस्स असंखेजइभागं पोहत्तेणं पं०, एवं चक्खिदिएवि पाणिदिएवि, जिभिदिए छ पुच्छा मो०! अंगुलपुहुतेणं पं०, फासिदिए णं पुच्छा गो०! सरीरपमाणमेचे पोहचणं पं०३। सोतिदिए णं भंते ! कतिपदेसिते पं०१, गो०! अणंतपदेसिते पं०, एवं जाव फासिदिए । (सूत्रं १९१) 'कइ णं भंते ! इंदिया पण्णत्ता' इत्यादि, कति-कियत्सङ्ख्याकानि, गमिति वाक्यालङ्कारे, भदन्त ! इन्द्रियाणि प्राग्निरूपितशब्दार्थानि प्रज्ञप्तानि !, भगवानाह-गौतम ! पञ्चेन्द्रियाणि प्रज्ञप्तानि, तान्येव नामत आह–'सोइंदिए' इत्यादि, एतानि च पञ्चापीन्द्रियाणि द्विधा, तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतो निर्वृत्युपकरणरूपाणि भावतो लब्ध्युपयोगात्मकानि, आह च तत्त्वार्थसूत्रकृत्-निवृत्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगी भावेन्द्रिय (तत्त्वार्थे अ०२ सू०१७-१८) मिति, तत्र नितिन म प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा-वाया अभ्यन्तरा च, तत्र बाबा पपेटिकादिरूपा, सा च विचित्रा, न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्थतो भाविनी, भ्रुवौ चोपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, जातिभेदान्ना ॥२९॥ ~190~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy