SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१७९ -१८०...] दीप अनुक्रम [४०३ -४०४] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१२], ----- - उद्देशकः [-], ------------- दारं [-], -------- मूलं [१७९-१८०...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. ॥२७७॥ माणा एव पृच्छासमये वायवो वैक्रियवर्त्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते ---सर्वे वायवो वैक्रियवर्त्तिन एव, अवैक्रियाणां चेष्टाया एवासम्भवात्, तदसमीचीनं, वस्तुगतेरपरिज्ञानात्, वायवो हि स्वभावाचलास्ततोवैक्रिया अपि ते वान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः, आह च चूर्णिकृत् - "जेण ससु चैव लोगागासेसु चला वायवो वायंति तम्हा अवेउधियावि वाया वायंतीति चित्तव”मिति, मुक्तानि वैक्रियाण्यौधिकमुक्तवत्, तेजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यधिकमुक्तवत्, मनस्पतिकायिक चिन्तायामौदारिकाणि पृथिष्यादिवत्, तैजसकार्मणान्यौधिक तैजस कार्मणयत् । द्वीन्द्रियसूत्रे बद्धान्यौदारिकशरीराणि असङ्ख्येयानि ततः कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते – असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यायन्तः समयास्तावत्प्रमाणानीति भावः, क्षेत्रतोऽसङ्गेयाः श्रेणयोऽसङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, तासां श्रेणीनां परिमाण विशेष निर्द्धारणार्थमाह- प्रतरासङ्ख्येयभागः प्रतरस्यासङ्ख्येय भागप्रमिता असलेया श्रेणयः परिगृयन्ते इति भावः । प्रतरासङ्ख्येयभागो नैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थं सूचीमानमाह - 'तासि णं सेढीण' मित्यादि, तासां श्रेणीनां परिमाणावधारणाय या विष्कम्भसूची सा असल्या योजन कोटी कोट्यः अस येययोजनकोटी कोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं - 'असंखेज्जाएं सेढिवग्गमूलाई' इति, एकस्याः परिपूर्णायाः श्रेणेर्यः प्रदेशराशिस्तस्य प्रथमं वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसत्येयतमं Education International For Parata Use Only ~158~ १२ शरीरपदं ॥२७७| war
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy