SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -, ------------- मूलं [१७९-१८०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. १२ शरीरपदं [१७९ ॥२७६॥ -१८०...] ओहिया तेयाकम्मगा। बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं० १, गो०! दु० त०-बद्धे० मुके०, तत्व णं जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरति कालतो खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, वासिणं सेढिणं विक्खंभमुई असंखेजाओ जोयणकोडाकोडिओ असंखेजाई सेढिवग्गमूलाई । असुरकुमाराणामौदारिकशरीराणि नैरयिकवत् , वैक्रियाणि बद्धान्यसङ्खयेयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां | प्ररूपयति, तत्र कालसूत्रं प्राग्वत् , क्षेत्रतोऽसङ्ख्याः श्रेणयः, असङ्खयेयासु श्रेणिषु यावन्त आकाशप्रदेशातावत्प्रमा-18 णानीत्यर्थः, ताश्च श्रेणयः प्रतरस्थासक्यो भागः, प्रतरासङ्ख्ययभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपि प्रतरासङ्खयेयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह-'तासि ण'मित्यादि, तासां श्रेणीनां परिमाणाय या विष्कम्भसूचिः सा अङ्गलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सहयेयो भागः, किमुक्तं भवति -अङ्गु-12 लमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चादशदधिकशतदयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणं तस्य सक्वेयतमे भागे यावन्त आकाशप्रदेशा असत्कल्पनया पञ्च पड़ बा तावत्प्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसा-11 तच्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्ख्यगुणहीना, तथाहि-नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भसूचिरगुलप्रथमवर्गमूलं द्वितीयवर्गमूलप्रत्युत्पन्नं यावद् भवति तावत्प्रदेशात्मिका द्वितीयं च वर्गमूलं तत्त्वतो|ऽसङ्ख्यातप्रदेशात्मकं ततोऽसञ्जयगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणां च सूचिरमीषा त्वकुलप्रथमवर्गमूलसवे दीप अनुक्रम [४०३-४०४] ॥२७॥ ~156~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy