________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -, ------------- मूलं [१७९-१८०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापनायाः मलयवृत्ती.
१२ शरीरपदं
[१७९
॥२७६॥
-१८०...]
ओहिया तेयाकम्मगा। बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं० १, गो०! दु० त०-बद्धे० मुके०, तत्व णं जे ते बद्धेल्लगा ते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरति कालतो खेत्ततो असंखेजाओ सेढीओ पयरस्स असंखेजइभागो, वासिणं सेढिणं विक्खंभमुई असंखेजाओ जोयणकोडाकोडिओ असंखेजाई सेढिवग्गमूलाई ।
असुरकुमाराणामौदारिकशरीराणि नैरयिकवत् , वैक्रियाणि बद्धान्यसङ्खयेयानि, तदेवासङ्ख्येयत्वं कालक्षेत्राभ्यां | प्ररूपयति, तत्र कालसूत्रं प्राग्वत् , क्षेत्रतोऽसङ्ख्याः श्रेणयः, असङ्खयेयासु श्रेणिषु यावन्त आकाशप्रदेशातावत्प्रमा-18 णानीत्यर्थः, ताश्च श्रेणयः प्रतरस्थासक्यो भागः, प्रतरासङ्ख्ययभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपि प्रतरासङ्खयेयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह-'तासि ण'मित्यादि, तासां श्रेणीनां परिमाणाय या विष्कम्भसूचिः सा अङ्गलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सहयेयो भागः, किमुक्तं भवति -अङ्गु-12 लमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चादशदधिकशतदयप्रमाणस्य यत्प्रथमवर्गमूलं षोडशलक्षणं तस्य सक्वेयतमे भागे यावन्त आकाशप्रदेशा असत्कल्पनया पञ्च पड़ बा तावत्प्रदेशात्मिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसा-11 तच्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्ख्यगुणहीना, तथाहि-नैरयिकाणां श्रेणिपरिमाणाय विष्कम्भसूचिरगुलप्रथमवर्गमूलं द्वितीयवर्गमूलप्रत्युत्पन्नं यावद् भवति तावत्प्रदेशात्मिका द्वितीयं च वर्गमूलं तत्त्वतो|ऽसङ्ख्यातप्रदेशात्मकं ततोऽसञ्जयगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणां च सूचिरमीषा त्वकुलप्रथमवर्गमूलसवे
दीप अनुक्रम [४०३-४०४]
॥२७॥
~156~