________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१२], ------------- उद्देशक: [-], ------------- दारं -,------------- मूलं [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
प्रज्ञापना
या: मलयवृत्ती.
।।२७५॥
[१७८]
दीप अनुक्रम [४०२]
PASCH
चत्वारस्तृतीयं द्वौ, तत्र द्वितीयेन वर्गमूलेन चतुष्कलक्षणेन प्रथम वर्गमूलं पोडशलक्षणं गुण्यते जाताः चतुःषष्टिः, शरीएतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थ प्रकारान्तरेण कथयति-'अहवण'मित्यादि अथवेति प्रकारान्तरे णमितिरपदं वाक्यालङ्कारे अङ्गुलमानक्षेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्थासत्कल्पनया चतुष्कलक्षणस्य यो घनस्तावत्प्रमाणाः, इह यस्य राशेयों वर्गः स तेन राशिना गुण्यते ततो घनो भवति, यथा द्विकस्याष्टी, तथाहि-द्विकस्य वर्गश्चत्वारस्ते विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, IS तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यर्थाभेदः, इहायं गणितधर्मो यहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदार्शतं, अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलविइयवग्गमूलं पढमवग्गमूलपडुप्पण्ण'मिति अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः खप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावत्प्रमाणया सूच्या यावत्यः स्पृष्टाः श्रेणयस्तापतीषु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि नैरयिकाणां बद्धानि क्रियशरीराणीति, मुक्तान्यौदारिकवत् । आहारकाणि बद्धानि न सन्ति, तेषां तलुध्यसम्भवात् । मुक्तानि पूर्ववत्, तैजसकामणानि बद्धानि वैक्रियवत् , मुक्तानि पूर्ववत् ।
||२७५॥ असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पं० १, गो० ! जहा नेरइयाणं ओरालियसरीरा भणिता तहेच एतेसि भाणितहा, असुरकुमाराणं भंते ! केवइया वेउवियसरीरा पं०१, गो०! दुविहा पं०, तं०---बट्टेल्लगा य मुकेल्लगा य, तत्थ णं
~154~