________________
आगम
(१५)
प्रत सूत्रांक [१२२]
+
गाथा
दीप
अनुक्रम
[३२६
-३२७]
पदं [६],
• उद्देशक: [ - ], ------------- दारं [१], -------------- - मूलं [१२२ ] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
harयं कालं विरहिया उट्टणाए पत्ता १, गोयमा ! जहनेणं एवं समयं उकोसेणं बारस मुहुत्ता । देवगई णं भंते ! hari कालं विरहिया उबट्टणाए पत्रत्ता १, गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं वारस मुहुत्ता । दारं । (सूत्रं १२२) 'बारस चउवीसाई' इत्यादि, प्रथमं गतिषु सामान्यतः उपपातविरहस्य उद्वर्त्तनाविरहस्य च द्वादश मुहूर्त्ताः प्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिषु भेदेषु उपपातविरहस्योद्वर्त्तनाविरहस्य च चतुर्विंशतिर्मुहूर्त्ताः गतिषु प्रत्येकमादौ वक्तव्याः, ततः 'संतरं 'ति सान्तरं नैरविकादयः उत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कति बोद्वर्त्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यते, तत 'उच्चदृणा' इति नैरयिकादय उद्वृत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुपि जीवाः पारभविकमायुर्वनन्तीति वक्तव्यं, तथा कतिभिराकर्षैरुत्कर्षतः आयुर्वन्धका इति चिन्तायां अष्टावाकर्षा वक्तव्याः । एष सङ्ग्रहणिगाथासङ्क्षेपार्थः । एनमेव क्रमेण विवरीपुराह - 'निरयगई णं भंते! केवइयं कालं विरहिया उववारणं पन्नत्ता' इत्यादि, निरयगतिनाम - नरकगतिनामकम्मदियजनितो जीवस्यौदयिको भावः, स चैकः सप्तपृथिवीव्यापी चेति एकवचनं, सप्तानां च पृथिवीनां परिग्रहः, णमिति वाक्यालङ्कारे, भदन्तेति गुर्यामन्त्रणे परमकल्याणयोगिन् ! 'केवइयं' ति कियन्तं कालं विरहिता - शून्या 'उपपातेन' उपपतनमुपपातः तदन्यगतिकानां सत्त्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञता' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह -
Ja Eucation Internation
षष्ठं पदे द्वार -(१) "द्वादश"
For Parts Only
~13~
waryra