SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६६ -१६७] दीप अनुक्रम [३८९ -३९०] पदं [११], - मूलं [१६६-१६७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रापना याः मठ य० वृत्ती. ॥२६०॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) - ----- उद्देशक: [-], -------------- दारं [-], [-------------- Education Internation जोणियाणो सभासं भाति णो मोसं भासं भासंति णो सच्चामोसं भासं भासति एवं असचामोसं भासं भासति पण्णत्थ सिक्खाgai उत्तरगुणलद्धिं वा पश्च सबंपि भासं भासंति मोसंपि सचामोसंप असच्चामोसंपि भासं भासंति, मणुस्सा जाव वैमाणिया, एते जहा जीवा तहा भाणियता || (सूत्रं १६७ ) कति भदन्त ! भाषाजातानि - भाषाप्रकाररूपाणि प्रज्ञप्तानि ?, इदं प्रागुक्तमपि भूयोऽप्युपात्तं सूत्रान्तरसम्वन्धनार्थ, तान्येव सूत्रान्तराणि दर्शयति- 'जीवा णं भंते ! किं सचं भासं भाति ?" इत्यादि सुगमं, नवरं द्वित्रिचतुरिन्द्रियेषु सत्यादिभाषात्रयप्रतिषेधस्तेषां सम्यक्परिज्ञानपरवञ्चनाद्यभिप्रायासम्भवात् तिर्यक्पञ्चेन्द्रिया अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भाषन्ते नापि परविप्रतारणबुद्ध्या किन्तु यदा भाषन्ते तदा कुपिता अपि परं मारयितुकामा अध्येवमेव भाषन्ते ततस्तेषामपि भाषा असत्यामृषा, किं सर्वेषामपि तेषामसत्यामृषा ?, नेत्याह'नन्नत्थे'त्यादि, सत्यादिकां भाषां न भाषन्ते शिक्षादेरन्यत्र, शिक्षापूर्वकं पुनः शुकसारिकादयः संस्कारविशेषात् तथा कुतश्चित्तथाविधक्षयोपशमविशेषाज्जातिस्मरणरूपां विशिष्टव्यवहारकौशलरूपां वा लब्धि प्रतीत्य सत्यादिकां चतुर्विधामपि भाषां भाषन्ते, शेषं सुगमं ॥ सम्प्रति भाषा द्रव्यग्रहणादिविषयसंशयापनोदार्थमाह जीवे णं भंते ! जातिं दद्यातिं भासताए गिण्हति ताई कि ठियाई गेण्हति अठियाई गेण्हति १, गो० ! ठियाई गिण्हति नो अठियाई गिण्हति, जाई भंते ! ठियाई गिण्हति ताई किं दवतो गिण्हति खेचतो गिन्हति कालतो गिन्हति भावतो अत्र भाषाद्रव्यग्रहण आदि विषय प्ररूप्यते For Parts Only ~124~ ११ भाषा पर्द २६०/
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy