SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-1, ---------------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापना-RI नजीवप्रज्ञापना, चशब्दौ प्राग्वत् । तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापनजीवप्रज्ञापनामभिधित्सुस्तद्विषयं १ प्रज्ञापयाः मल- प्रश्नसूत्रमाह नापदे सिय. वृत्ती. से कि तं असंसारसमावण्णजीवपण्णवणा?, असंसारसमावण्णजीवषण्णवणा दुविहा पण्णत्ता, तंजहा-अणन्तरसिद्धअसंसार- प्रज्ञाप. (सू. ६-७) समावण्णजीवपण्यावणा य परम्परसिद्धअसंसारसमावण्णजीवपण्णवणा य (सू०६) से किं तं अणन्तरसिद्धअसंसारसमावण्णजीवपण्णा॥१८॥ वणा, अणन्तरसिद्धअसंसारसमावण्णजीवपण्णवणा पण्णरसविहा पण्णता,तंजहा-तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतिस्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिङ्गसिद्धा पुरिसलिङ्गसिद्धा नपुंसकलिङ्गासिद्धा सलिङ्गसिद्धा अनलिङ्गसिद्धा गिहिलिङ्गसिद्धा एगसिद्धा अणेमसिद्धा (सू०७) अथ का सा असंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-असंसारसमापन्नजीवप्रज्ञापना द्विविधा प्रज्ञप्ता,तद्यथा-IN अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना च परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना च, तत्र न विद्यतेऽन्तरं-व्यव|धानमर्थात्समयेन येषां तेऽनन्तरास्ते च ते सिद्धाश्चानन्तरसिद्धाः, सिद्धत्वप्रथमसमये वर्तमाना इत्यः, ते च तेऽ-13 संसारसमापन्नजीवाथानन्तरसिद्धासंसारसमापन्नजीवास्तेषां प्रज्ञापनाऽनन्तरसिद्धाऽसंसारसमापन्नजीवप्रज्ञापना, चश-RI॥ १८ ब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमे समये यः सिद्धस्तस यो द्वितीयसमयसिद्धः स परतस्यापि यस्तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे चेति वीप्सायां 'पृषोदरादय' इति परम्पर [१४] NeweetA wiralauneurary.orm अत्र असंसारसमापन्न (सिद्ध) जीवस्य प्रज्ञापना आरभ्यते ~48~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy