SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना". पदं [१], ----------------उद्देशक: -,---------------- दारं -1,---------------- मूलं [...४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापना- योः मल- २० वृत्ताः ॥१७॥ सुत्रांक ५ गन्धतः २ स्पर्शतः ८ संस्थानतः ५ एते सर्वेऽप्येकत्र मीलिता विंशतिः इति तिक्तरसपरिणता विशातभङ्गाल- १ प्रज्ञापभन्ते, एवं कटुकरसपरिणताः २० कषायरसपरिणताः२० अम्लरसपरिणताः २० मधुररसपरिणताश्च २०, एवं रस-18 नापदे रूपञ्चकसंयोगे लब्धं भङ्गकानां शतम् १०० [इत्यादि] । स्पर्शमधिकृत्याह-जे फासप्तो कक्खडफासपरिणया' इत्यादि, प्यजीवप्र. ये स्पर्शतः कर्कस्पर्शपरिणतास्ते वर्णतः ५ गन्धतः २ रसतः ५ स्पर्शतः ६ प्रतिपक्षस्पर्शयोगाभावात् संस्थानतः ५, (सू.४) एते सर्वेऽप्येकत्र मीलितास्त्रयोविंशतिः २३, एतावतो भङ्गान् कर्कशस्पर्शपरिणता लभन्ते २३, एतावत एव मृदु-18 स्पर्शपरिणताः २३ गुरुस्पर्शपरिणताः २३ लघुस्पर्शपरिणताः २३ शीतस्पर्शपरिणताः २३ उष्णस्पर्शपरिणताः २३ ।। स्निग्धस्पर्शपरिणताः २३ रूक्षस्पर्शपरिणताः २३, एतेषामेकत्र मीलने जातं भड़कानां चतुरशीत्यधिकं शतं १८४| [इत्यादि]। संस्थानमधिकृत्याह-जे सण्ठाणओ परिमण्डलसण्ठाणपरिणया' इत्यादि,ये संस्थानतः परिमण्डलसंस्थानपरिणतास्ते वर्णतः ५ गन्धतः२ रसतः ५ स्पर्शतः ८ एते सर्वेऽप्येकत्र मीलिताः विंशतिः२० एतावतो भङ्गान् परिमण्ड|लसंस्थानपरिणता लभन्ते, एवं वृत्तसंस्थानपरिणताः २० व्यस्रसंस्थानपरिणताः २० चतुरस्रसंस्थानपरिणताः २० आयतसंस्थानपरिणताः २०, अमीषां चैकत्र मीलने लब्धं भङ्गकानां शतम् , एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि पञ्च शतानि त्रिंशदधिकानि ५३०॥ इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि गन्धी पञ्चापि रसाः प्राप्यन्ते, ततोऽवधिकृतवर्णादिव्यतिरेकेण शेषवर्णादिभिरपि भनाः सम्भवन्ति, तथापि तेष्वेव वाद अनुक्रम Ceररहeeceae [१३] For P OW ~46~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy