________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-1, -------------- दारं --------------- मूलं [११८-१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापनायाः मलय०वृत्ती.
[११८
N५पर्याय
पदे परमाग्वादीनां द्रव्यप्रदेशावगाहस्थितिगुशणैःपर्यायाः
सू. १२०
॥२०
॥
-१२१]
एवि भाणियचे, जहन्नगुणसीयाणं भंते ! परमाणुपोग्गलाणं पुच्छा, गोयमा ! अणता पञ्जवा पन्नचा, से केणडेणं मंते ! एवं वुच, गोयमा! जहन्नगुणसीए परमाणुपोग्गले जहन्नगुणसीतस्स परमाणुपुग्गलस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईए चउढाणवडिए वनगंधरसेहिं छटाणवडिए सीयफासपज्जवेहि य तुल्ले उसिणफासो न भण्णति निद्धलुक्खफासपजवेहि य छट्ठाणवडिए, एवं उकोसगुणसीएवि, अजहन्नमणुकोसगुणसीतेवि एवं चेब, नवरं सट्टाणे छट्टाणवडिए, जहन्नगुणसीताणं दुपदेसियाणं पुच्छा, गोयमा! अगंता पञ्जवा पन्नत्ता, से केणद्वेणं भंते! एवं बुच्चइ, गोयमा! जहबगुणसीते दुपएसिए जहन्नगुणसीतस्स दुपदेसियस्स दबट्टयाए तल्ले पएसट्टयाए तुल्ले ओगाहणड्डयाए सिय हीणे सिय तल्ले सिय अन्महिए जइ हीणे पएसहीणे (अह) अब्भहिए पएसअम्भहिए ठिईए चउहाणबडिए वनगंधरसपञ्जवहिं छहाणव. डिए सीयफासपज्जवहिं तुल्ले उसिणनिद्धलुक्खफासपज्जवेहिं छटाणवडिए, एवं उकोसगुणसीतेवि, अजहन्नमणुकोसगुणसीतेवि एवं चेव, नवरं सटाणे छट्ठाणवडिए, एवं जावदसपएसिए, गवरं ओगाहणहयाए पएसपरिखुड्डी कायचा जाव दुसपएसियरस नव पएसा बुडिजंति, जहनगुणसीयाणं संखेजपएसियाणं पुच्छा, गोयमा! अर्णता पजवा पन्नता, से केणटेणं भंते ! एवं वुच्चइ, गोयमा ! जहनगुणसीते संखिजपएसिए जहनगणसीतस्स संखिजपएसियस्स दबट्टयाए तुल्ले पएसट्टयाए दुहाणवडिए ओगाहणट्टयाए दुबाणवडिए ठिईए चउढाणवडिए वण्णादीहिं छट्ठाणवडिए सीयफासपज्जवाह तुल्ले उसिणनिद्धलुक्खेहिं छहाणवडिए, एवं उकोसगुणसीतेवि, अजहन्नमणुकोसगुणसीतेवि एवं चेव, नवरं सहाण छहाण. बडिए, जहन्नगुणसीयाणं असंखिज्जपएसियाणं पुच्छा, गोयमा ! अणंता पजवा पन्नत्ता, से केणटेणं भंते ! एवं चुच्चद,
दीप
अनुक्रम [३२२-३२५]]
॥२०॥
~412~