SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत [ ९५ १०१] दीप अनुक्रम [२९९ -३०५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः) . दारं [-], -------- • मूलं [ ९५-१०१] पदं [४], ---------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Jan Educati मुउकोसेणं पुचकोडी, अपचयाणं पुच्छा गोयमा ! जहत्रेणवि उक्कोसेणचि अंतोमुहुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुद्दत्तं उकोसेणं पुढकोडी अंतोमुहुत्तूणा, संमुच्छिमभुयपरिसप्पथलयरपंचिदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुतं उक्कोसेणं बायालीसं वाससहस्साई, अपज्जत्तयाणं पुच्छा गोयमा ! जहभेणवि उकोसेपवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं बायालीसं बाससहस्साई अंतोनूणाई, गम्भवकंतियभुयपरिसप्पथलयरपंचिदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं पुनकोडी, अपजतयाणं पुच्छा गोयमा ! जहन्त्रेणवि उकोसेणवि अंतोमुहुत्तं, पज्जत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुत्तं उकोसेणं पुत्रकोडी अंतोना । खयरपंचिदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहमेणं अंतोमुडुतं उकोसेणं पलिओवमस्स असंखेजइभागं, अपजत्तयाणं पुच्छा जहस्रेणवि उकोसेणवि अंतोमुहुतं, पजचयाणं पुच्छा गोयमा ! जहनेणं अंतोमुहुचं उकोसेणं पलिओ मस्स असंखेजड़भागं अंतीमहत्तूर्ण, संमुच्छिमखयरपंचिंदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहत्रेणं अंतोमुहतं उकोसेणं बावतरी वाससहस्साई, अपजत्तयाणं पुच्छा गोयमा ! जहनेणवि उकोसेणवि अंतोमुडुतं, पज्जत्तयाणं पुच्छा गोयमा ! जहत्रेणं अंतोमुडुतं उकोसेणं बाबत्तरी वाससहस्साई अंतोमुहुत्तणाई, गम्भवकंतियखहयरपंचिदियतिरिक्खजोणियाणं पुच्छा गोयमा ! जहभेणं अंतोमुडुतं उकोसेणं पलिओनमस्स असंखेज्जइमागं, अपजत्तयाणं पुच्छा गोयमा ! जहणविउकोसेणवि अंतोमुहुतं, पजत्तयाणं पुच्छा गोयमा ! जहनेणं अंतोमुद्दत्तं उत्कोसेणं पलिओवमस्स असंखिज्जइभागं अंतोमुहुत्तूर्णं (सू०९८) । मणुस्साणं भंते! केवइयं कालं ठिई पन्नता ? गोयमा ! जत्रेणं अंतो For Parts Only ~359~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy