SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२७], -------------- मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलयवृत्तो. ३ बहुवकव्यतापदे महा सूत्राक [९३] ॥१६॥ reaecseekerse दीप इत्युक्तं ततः प्रतिज्ञातमेव निर्वाहयति-'सवत्थोवा गम्भवकंतिया मणुस्सा' इत्यादि, सर्वस्तोका गर्भव्युत्क्रान्तिक- मनुष्याः, सङ्ग्येयकोटीकोटीप्रमाणत्वात् १, तेभ्यो मानुष्यो-मनुजत्रियः सोयगुणाः, सप्तविंशतिगुणत्वात्, उक्तं च-"सत्तावीसगुणा पुण मणुयाणं तदहिआ चेव" २, ताभ्यो बादरतेजःकायिका पर्याप्सा असंख्येयगुणाः, कति- पयवर्गन्यूनाबलिकाधनसमयप्रमाणत्वात् ३, तेभ्योऽनुत्तरोपपातिनो देषा असंख्येयगुणाः, क्षेत्रपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४, तेभ्य उपरितनौवेयकत्रिकदेवाः संख्येयगुणाः, वृहत्तरपल्योपमासंख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , एतदपि कथमवसेयं इति चेत्, उच्यते, विमानषाहुल्यात्, तथाहि-अनुत्तरदेषाना पञ्च विमानानि विमानशतं तूपरितनबेयकत्रिके प्रतिविमानं चासोया देवाः यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लम्यन्ते ततोऽवसीयते-अनुत्तरोपपातिकदेवेभ्यो बृहत्तरक्षेत्रपल्योपमासक्वेयभागवा. काशप्रदेशराशिप्रमाणा उपरितनधेयकत्रिकदेवाः (संख्येयगुणाः)५, एवमुत्तरत्रापि भावना कार्या यावदानतकल्पः, तेभ्योऽप्युपरितनदेयकत्रिकदेवेभ्यो मध्यमवेयकत्रिकदेवाः सङ्ग्येयगुणाः ६ तेभ्योऽप्यधस्तनोवेयकत्रिकदेवाः सोयगुणाः ७ तेभ्योऽप्यच्युतकल्पदेवाः समवेयगुणाः ८ तेभ्योऽप्यारणकल्पदेवा सोयगुणाः ९, यद्यप्यारणाच्युतकल्पी समणिको समविमानसङ्ख्याको च तथाऽपि कृष्णपाक्षिकास्तथाखाभाब्यात् प्राचुर्येण दक्षिणस्यां दिशि समुत्पयन्ते नोत्तरस्यां यहयश्च कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिकाः ततोऽच्युतकल्पदेवापेक्षया आरणकल्पदेवाः अनुक्रम [२९७] ॥१६॥ स्ट ~338~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy