SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशकः [-, ---------- दारं [-], ---------- मूलं [५३] + गाथा:(१४६-१४९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्राक प्रज्ञापनायाः मलय० वृत्ती. २ स्थानपदे सनकुमारादिस्थान [५३] easesee ॥१०॥ गाथा: जोयणकोडाकोडीओ उहुं दूरं उप्पइत्ता एत्थ ण सर्णकुमारे णामं कप्पे प० पाईणपडीणायए उदीणदाहिणविच्छिण्णे जहा सोहम्मे जाव पडिरूवे, तत्थ णं सर्णकुमाराणं देवाणं वारस विमाणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं विमाणा सबरयणामया जाव पडिरूवा, तेसिणं विमाणाणं बहुमझदेसभागे पंच वडिंसगा पत्रचा, तंजहा–असोगवडिंसए सत्तवनवडिंसए चंपगडिसए चूयवडिसए मज्झे एत्थ सणकुमारवडिंसए, ते णं बडिसया सबरयणामया अच्छा जाव पटिस्वा, एत्थ णं सर्णकुमारदेवाणं पञ्जसापज्जचाणं ठाणा पनत्ता, तिसुवि लोगस्स असंखेअइभागे, तत्थ णं बहवे सणकुमारदेवा परिवसंति, महिहिया जाव पभासेमाणा विहरंति, नवरं अग्गमहिसीओ णत्थि, सर्णकुमारे इत्थ देविदे देवराया परिवसइ, अरयंबरवत्थधरे, सेसं जहा सकस्स, से णं तत्थ वारसण्हं विमाणावाससयसहस्साणं वावचरीए सामाणियसाहस्सीणं सेसं जहा सकस्स अग्गमहिसीवजं, नवरं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरइ ।। कहिणं मंते । माहिंददेवाणं पजत्तापजनाणं ठाणा पबत्ता, कहि णं भंते ! माहिंदगदेवा परिवति', गोयमा ! ईसाणस्स कप्पस्स उप्पि सपक्खि सपडिदिसि बहूई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ उडे दूरं उप्पइत्ता एत्थ णं माहिदे नामं कप्पे प० पाईणपडीणायए, जाव एवं जहेव सर्णकुमारे, नवरं अह विमाणावाससयसहस्सा, वडिंसया जहा ईसाणे, नवरं मज्झे इत्थ माहिंदवडिंसए, एवं जहा सर्णकुमाराणं देवाणं जाव विहरंति, माहिंदे इत्थ देविंदे देवराया परिवसइ, अरयंबरवत्थधरे, एवं जहा सर्णकुमारे जाव विहरइ, नवरं अट्टहँ विमाणावाससयसहस्साणं सत्चरिए सामाणियसाहस्सीणं चउण्हं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरई ॥ कहि णं मेंते ! भलोगदेवाणं पज्जत्तापज्जत्ताणं दीप अनुक्रम [२२८-२३४] ॥१०॥ SARERatun intnhatarna awralariasurary.orm ~216~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy