SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) दारं [-], मूलं [ ३९ ] पदं [२], |--------------- उद्देशक: [ - ], -- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Educator गतौ वर्तमाना इति, समुद्घातगताच सकललोकमापूरयन्ति, उक्तं च- 'समुद्घातेन सर्वलोके' इति, अन्ये त्वभिदधति - अतिवहवः खलु बादरापर्यासतेजः कायिकाः, एकैकपर्याप्त निश्रया असंख्येयानामपर्याप्तानामुत्पादात्, ते च सूक्ष्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्यासतेजः कायिकाः स्वस्वभवपर्यन्ते कृतमारणान्तिकसमुद्घाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपि तु निरुपचरिततेजः कायिकसमुद्घातप्ररूपणागुणः, स्थापना - । खस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्तनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानां च स्थानं मनुष्यक्षेत्रं, तब लोकासंख्येयतमभागमात्रमिति । सूक्ष्मपर्याप्तापर्यासतेजःका थिकसूत्रं सूक्ष्मपर्याप्तापर्यासपृथिवीकाविकसूत्रवद् भावनीयमिति । कहि णं भंते ! बादरवाउकाइयाणं ठाणा ५० १, गोयमा ! सहाणेणं सत्तसु वणवाएसु सत्तसु घणवायवलएसु ससु तवा सत्सु तवायवलयेसु अहोलोए पायालेसु भवणेसु भवणवत्थडेसु भवणछिदेसु भवणनिक्खुडेसु निरएस निरयावलिया निरयपत्थडे निरयछिद्देसु निरयनिक्खुडेसु उढलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिदेसु विमाणनिक्खुडेसु तिरियलोए पाईणपणदाहिणउदीण सहेसु चैव लोगागासछिदेसु लोगनिक्खुडेस य, एत्थ णं बादरवाउकाइआणं पजत्तगाणं ठाणा प०, उबवाएणं लोयस्स असंखेजेस भागेसु, सम्मुग्धारणं लोयस्स असंखेजेस भागेसु, सहाणेणं लोयस्स असंखेजेसु भागेसु । कहि णं भंते ! अपजचचादरवाउकाइयाणं ठाणा प० १, गोयमा ! जत्थेव अत्र वायु-वनस्पतिकायिक जीवानाम् स्थानानि कथ्यते For Pale Only ~ 165~ wrary.org
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy