SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलब०वृत्ती. सूत्राक ॥६४॥ [३७]] ३७ दीप अनुक्रम [१९०] अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई छहाई दसमचरिमगो होइ । वासासु अट्ठमाई | १प्रज्ञापवारसपज्जन्तगो नेओ ॥३॥ पारणगे आयाम पंचसु अगहो दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया पइदिणं करेन्ति || | नापदे कएमेव आयाम ॥४॥ एवं छम्मासतवं चरिउ परिहारगा अणुचरन्ति । अणुचरगे परिहारियपयट्टिए जाव छम्मा- कर्मा|सा ॥५॥ कप्पट्टिएवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिगभावं वयंति कप्पट्ठियत्तं च ॥६॥ एवेसो नार्यजाअट्ठारसमासपमाणो उ चण्णिो कप्पो । संखेवओ विसेसो बिसेससुत्ताउ नायबो ॥७॥ कप्पसमत्तीऍ तयं जिणक- त्याद्यायेप्पं या उदिति गच्छं वा । पडिबजमाणगा पुण जिणस्सगासे पबजति ॥ ८॥ तित्थयरसमीवासेवगस्स पासे व नो उप | अन्नस्म । एएसि जं चरणं परिहारविसद्धियं तं तु ॥९॥ अथ एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भव-181 अष्टमं तु उत्कृष्टमितः शिशिरे प्रवक्ष्यामि ॥२॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमर्क भवति । पर्षासु अष्टमावि द्वादशपर्वतक क्षेयं ।। ३॥ पारणके आचाम्लं भिक्षायां च पञ्चानां महः द्वयोरभिग्रहः । कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचाम्लं ।। ४ ।। एवं षण्मासान् तपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता यावत्षण्मासान् ॥ ५॥ कल्पस्थि ॥६४॥ तोऽध्येवं षण्मासांस्तपः करोति शेषाश्च । अनुपरिहारिकभावं ब्रजन्ति कल्पस्थितत्वं च ॥६॥ एवं एषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । सतपतो विशेषो बिशेषसूत्रात् ज्ञातव्यः ॥७॥ कल्पसमाप्तौ (परिहारं) जिनकल्पं वोपयन्ति गच्छं वा। प्रतिपद्यमानकाः पुन[र्जिनसकाशात्प्रपद्यन्ते ॥ ८॥ तीर्थकरसमीपासेवकस्य पार्श्वे न पुनरन्यस्य । एतेषां यधरणं परिहारविशुद्धिकं तत्तु ॥ ९॥ ~140~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy