________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [१], --------------- उद्देशक: [-1,--------------- दारं -1, --------------- मूलं [३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मल. य० वृत्ती.
सूत्रांक [३४]
॥४५॥
दीप
Saeesa900908
यंग्योनिकपदेन सह विशेषणसमासः, चशब्दौ प्रत्येकं खगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेण प्रतिपिपादयि-६१ प्रज्ञापपुरिदमाह-से किंत' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्रयोनिकाः, सूरिराह-चतुष्पदस्थलचर-18 नापदे चपञ्चेन्द्रियतैर्यगयोनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुर:-शफो येषां ते एक- तुष्पदपञ्चे. खुराः-अश्चादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः-उष्ट्रादयः, तथा चैकैकस्मिन् पदे द्वौ द्वौ शफी दृश्येते, गण्डी-18(सू. व-सुवर्णकाराधिकरणीस्थानमिव पदं येषां ते गण्डीपदाः-हस्त्यादयः, तथा सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा:-श्वादयः, प्राकृतत्वाच सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकखुरादीन् भेदतः क्रमेण प्रतिपिपादयिपुरिदमाह-से किं तं' इत्यादि, सुगमम् , नवरं ये केचिज्जीवभेदाः प्रतीताते लोकतो बेदितव्याः। 'ते समासओ दुविहा पन्नत्ता' इत्यादि सूत्रं प्राग्वद भावनीयम् , नवरमत्र जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि दश भवन्तीति वेदितव्यम् । अत्रापि च संमूच्छिमानां गर्भव्युत्क्रान्तिकानां च प्रत्येकं यत् शरीरादि-14 द्वारेषु चिन्तनं यच्च स्त्रीपुंनपुंसकानां परस्परमल्पवहुत्वं तज्जीवाभिगमटीकातो वेदितव्यम् , सेत्तं चउप्पया' इत्यादि।
से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयरपंचिंदियतिरिक्खजोणिया दुविहा पं०, तं०-उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिदियतिरिक्खजोणिया ?, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया चउन्विहा पं०, तं०-अही अयगरा आसालिया
अनुक्रम [१६१]
~102~