SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [३], ------------------- मूलं [२५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५९] GANGACE सणिस्स णस्थि अंतरं । अप्पायहुयं सब्बत्थोवा ओहिदंसणी चक्खुदंसणी असंखेनगुणा केवलदसणी अणंतगुणा अचकखुदसणी अणंतगुणा ॥ (सू० २५९) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-चक्षुर्दर्शनिनोऽचक्षुर्देर्शनिनोऽवधिदर्शनिनः केवलपर्शनिनः ॥ अमीषा कायस्थितिमाह-चखुदंसणी णं भंते !' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दर्शनिभ्य उद्धृत्य च-16 क्षुर्दर्शनिपूरपद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात्, उत्कर्षत: सागरोपमसहस्रं सातिरेक, अचक्षुदर्शनी द्विविधः | प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भन्यविशेषो यः सेत्स्यति, अवधिदर्शनी जघन्यत एक समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात्, उत्कर्षतो वे पषष्टी सागरोपमाणां सातिरेके, तत्रैका षट्षष्टिः एवं-विभङ्गज्ञानी तिर्यपञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पन्नः, तत्र प्रयस्त्रिंशतं 5 सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्तनाकाले सम्यक्तं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरव्यप्रतिपतितविभङ्ग एवाध: सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा पुनरप्युदर्जनाकाले प्रत्या-13 सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यरुपजातो, वेलायमपि चाविप्रहेणाधः सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विद्महे विर्भशस्य प्रतिषेधात्, उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अणाहारगा" इति, नन्धपान्तराले किमर्थ सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात्, उक्तवविभगनाणी जह० एवं समयं उको० तेचीसं सागरोवमाई देसूणाए पुब्बकोडीए अब्भहियाई"ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनु दीप अनुक्रम [३८४] ~451
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy