SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [३], ------------------- मूलं [२५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५८] दीप अनुक्रम [३८३] मसयपुष्टुत्तं सातिरेगं, अवेदगो जहा हेट्ठा । अप्पायहु० सम्वत्थोवा पुरिसवेदगा इस्थिवेदगा संखेजगुणा अवेदगा अणंतगुणा नपुंसगवेयगा अर्णतगुणा ॥ (सू०२५८) 'अइवे'त्यादि, 'अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीनाः प्रज्ञप्तास्तद्यथा-खीवेदकाः पुरुषवेदका नपुंसकवेदका अवेदकाः ।। कायस्थितिचिन्तायां स्त्रीबेदकस्य 'एगेणं आएसेणं जह० एगं समय मित्यादि पूर्व विविधप्रतिपत्तो प्रपश्चतो व्याख्यासमिति न भूयो व्याख्यायते, पुरुषवेदस्य जघन्यतोऽन्तर्मुहूर्त, स्त्रीवेदादिभ्य उद्धृत्य पुरुषवेदानामन्तर्मुहूर्व जीवित्वा भूयः स्त्रीवेदादिषु कस्यापि गमनात् । अथ यथा श्रीवेदस्य नपुंसकस्य वा उपशमश्रेणावुपशमे जाते तदनन्तरमेकं समयं तं वेदमनुभूय मृतस्यैकसमयता व्यावयेते तथा पुरुषवेदस्यापि जघन्यत एकसमयता कस्मान्न भवति ?, उच्यते, उपशमश्रेण्यन्तर्गतो मृतः सर्वोऽपि पुरुषवेदेधूत्पद्यते नान्यवेदेषु, तेन स्त्रीवेदस्य नपुंसकवेदस्य चोक्तप्रकारेण जघन्यत एकसमयता लभ्यते, न पुरुषवेदस्य, तस्य जन्मान्तरेऽपि सातत्येन गमनात्, ततो जघन्यं पुरुषवेदस्योपदर्शितेनैव प्रकारेणेत्यन्तर्मुहूर्त, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च देवमनुष्यतिर्यग्भवभ्रमणेन वेदितव्यं, नपुंसकवेदो जघन्यत एक समय, स चैकः समय उपशमश्रेणी वेदोपशमानन्तरमेकं समय नपुंसकवेवमनुभूय मृतस्य परि| भावनीयो मरणानन्तरं पुरुषवेदेषुत्पादात्, उत्कर्षतो बनस्पतिकालः, स च प्रागनेकधा दर्शितः, अवेदको द्विविधः-साद्यपर्ववसितः क्षीणवेदः सादिसपर्यवसित उपशान्तवेदः, स च जघन्यत एक समयं, द्वितीये समये मरणतो देवगतौ पुरुषवेदसम्भवात् , उत्कर्षतोऽन्तर्मुहूर्त, तदनन्तरं मरणत: पुरुषवेदसक्रान्त्या प्रतिपाततो येन वेदेनोपशमश्रेणि प्रतिपन्नतवेदोदयापत्त्या सवेदकलान् । अन्तरचिन्तायां बीवेदस्यान्तरं जघन्यतोऽन्तर्मुहू, तमोपशान्तवेदे पुनरन्तर्मुहर्तेन वीवेदोदयापत्या, यदिवा स्त्रीभ्य उदृत्य पुरुषवेदेषु नपुं-1 जी०७६ R angam ~449~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy