________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
विजयदे
प्रत सूत्रांक
उद्देशः२ सू०१४१
[१४१]
-
चितरिमितं नाट्यविधि, अप्येकका आरभट नाट्यविधि, अप्येकका भसोलं नाट्यविधि, अप्येकका आरभटभसोलं नाट्यविधिमुपजीवाभि दर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं सङ्कुचितप्रसारित मलयगि-
रियारिय'मिति गमनागमनं भ्रान्तसम्भ्रान्तं नाम, नाट्यविधि-सामान्यतो नर्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शवन्ति । अप्येकका
रिवारिक रीयावृत्तिः
दादेवाश्चतुर्विध वाद्यं वादयन्ति, तयथा-'ततं' मृदङ्गपटहादि 'विततं' वीणादिकं 'घन' कंसिकादि 'शुपिरं' काहलादि, अप्येकका ॥२४७॥
देवाश्चतुर्विधं गेयं गायन्ति, तद्यथा-'उत्क्षिप्त प्रथमतः समारभ्यमाणं 'प्रवृत्तम् उत्पावस्थातो विक्रान्तं मनाम्भरेण प्रवर्त्तमान मन्दायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं पोलनात्मकं 'रोचितावसान'मिति रोचितं-यथोचितलक्षणोपेततया | भावितं सत्यापितमितियावद् अवसानं यस्य तद् रोचितावसानं । अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-वाान्तिकं प्रतिश्रुतिक सामान्यतोविनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनयविधयो नाट्यकशलेभ्यो बेदितन्याः, अप्येकका देवाः | 'पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवाः 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका| देवाः 'लास्ययन्ति' लास्वरूपं नृत्यं कुर्वन्ति, अप्वेकका देवाः 'छुकारेंति' छुत्कारं कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि चत्वार्यपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति अप्येकका देवाः प्रोच्छलन्ति अप्येकका देवाविपदिको छिन्दन्ति अध्येककास्त्रीण्यप्येतानि कुर्वन्ति, अप्येकका देवा हयहेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथपणपणायितं कुर्वन्ति अप्येकका देवावीण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वल्गन्ति, अप्वेकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पाददर्दरक कुर्वन्ति अध्येकका देवा भूमिचपेटा ददति-भूमि चपेटयाऽऽस्फाल
दीप अनुक्रम [१७९]
-
Jati
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-अधिकार:
~42