________________
आगम
(१४)
प्रत
सूत्रांक
[२३३]
दीप
अनुक्रम
[३५५]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ (मूलं + वृत्ति:)
प्रतिपत्ति: [ ५ ],
• उद्देशक: [-],
• मूलं [२३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः
॥ ४१६ ॥
न्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावात् तेभ्यः सामान्यतः सूक्ष्मा अपर्याप्ता विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका: पर्याप्ताः सङ्ख्यगुणाः, सूक्ष्मेषु हि अपर्याप्तेभ्यः पर्याप्ताः सवगुणाः यच्चापान्तराले विशेपाधिकत्वं तदल्पमिति न सङ्घयेयगुणत्वव्याघातः, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ सम्प्रति बादरादीनां स्थित्यादि निरूपयति-
वायरस्स णं भंते! केवतियं कालं दिती पण्णत्ता?, गोयमा! जहनेणं अंतोमु० उक्को० तेत्तीसं सागरोमाई ठिई पण्णत्ता, एवं बाघरतसकाइयस्सवि वायरपुढवीकाइयस्स बावीसवास सहस्साई बायरआउस सत्तवास सहस्सं वायरतेउस्स तिष्णि राइंदिया वायरवाउस्स तिष्णि वाससहस्साई वायरवण० दसवास सहरसाई, एवं पत्तेयसरीरवादरस्सवि, णिओयरस जहन्त्रेणवि उक्कोसेणवि अंतोमु०, एवं बायरणिओयस्सवि, अपजत्तगाणं सम्बेसिं अंतोमुद्दत्तं, पज्जत्तगाणं उक्कोसिया ठिई अंतोमुहणा कायव्वा सब्वेसिं ॥ ( सू० २३४ )
'बायरस्त णं भंते!' इत्यादि प्रनसूत्रं सुगमं, भगवानाह - गौतम ! जघन्यतोऽन्तर्मुहूर्त्त तत ऊर्द्ध मरणात्, उत्कर्षतख वशित्सागरोपमाणि, एवं बादरपृथिव्यप्तेजोवायुवनस्पतिप्रत्येकवाद र वनस्पतिनिगोदद्वादर निगो द्वादरत्र सकायिकसूत्राण्यपि वक्तव्यानि, सर्वत्र हि जधन्यतोऽन्तर्मुहूर्त्तम्, उत्कर्षचिन्तायामयं विशेष:- चादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्राणि बादराकायिकस्य सप्त वर्षसहस्राणि बादरतेजस्कायिकस्य त्रीणि रात्रिन्दिवानि बादरवायुकायिकस्य त्रीणि वर्षसहस्राणि सामान्यतो बादरवनस्पतिकाविकस्य
For P&Peale Cly
५ प्रतिपत्तौ बादरस्य स्थितिः
| उद्देशः २
सू० २३४
~380~
॥ ४१६ ।।
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते— एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं