________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], --------------------- उद्देशक: [(वैमानिक)-२], ------------------- मूलं [२२२-२२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
CAR
सूत्रांक [२२२-२२३]
दीप
श्रीजीवा- सेणं तेत्तीसं सागरोवमाई, एवं सब्वेसि पुच्छा, तिरिक्खजोणियाणं जहन्नेणं अंतोमु. उक्कोसेणं ४३ प्रतिपत्ती जीवाभि तिन्नि पलिओवमाई, एवं मणुस्साणवि, देवाणं जहा रतियाणं ।। देवणेरइयाणं जा चेव ठिती
विमानेषु मलयगि- सचेव संचिट्ठणा, तिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्तो उक्कोसेणं वणस्सतिकालो, मणुस्से णं देवादितरीयावृत्तिः भंते ! मणुस्सेति कालतो केवचिरं होति?, गोयमा! जहणणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलि- योत्पाद:
ओवमाई पुब्बकोडिपुहृत्समभहियाई ॥णेइरयमणुस्सदेवाणं अंतरं जहन्नेणं अंतोमु० उको- | गतिचतुसेणं वणस्सतिकालो। तिरिक्खजोणियस्स अंतरं जहन्नेणं अंतोमुहत्तं उकोसेणं सागरोपमसय- प्कस्थित्यपुहत्तसाइरेगं ।। (स०२२२) एतेसिणं भंते! रइयाणं जाव देवाण य कयरे०१. गोयमा! न्तरेअल्पसव्वत्योवा मणुस्सा रहया असं० देवा असं०तिरिया अणंतगुणा, सेतं चउब्विहा संसार
बहुत्वं समावण्णगा जीवा पण्णत्ता ॥ (सू०२२३)
| उद्देशा२ 'नेरइयाणं भंते ! केवइयं काल' मित्यादि, नैरविकाणां जघन्यतः स्थितिर्दश वर्षसहस्राणि, एतद् रत्नप्रभाप्रथमप्रसटमपेक्ष्योक्तं,81
सू०२२१दाउस्कर्षतस्त्रयस्त्रिंशसागरोपमाणि, एतत्सप्तमनरकपृथिव्यपेक्षया, तिर्यग्योनिकानां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, एतरे-IN २२३ | बकुर्वादिकमपेक्ष्य द्रष्टव्यं, एवं मनुष्याणामपि, देवानां जघन्यतो दश वर्षसहस्राणि, एतद्भवनपतिव्यन्तरानधिकृत्यावबोद्धव्यं, उत्कर्ष-121 |तस्त्रयस्त्रिंशत् सागरोपमाणि, तानि विजयायपेक्ष्य ।। 'नेरइयाणं भंते!' इत्यादि, नैरयि को भदन्त ! नैरयिकत्वेन कालत: कियचिरं |Amwal भवति?, भगवानाह-गौतम ! 'जा चेव भवहिई सा चेव संचिट्ठणावि' यैव भवस्थिति: सैव 'संचिट्ठणावि' कायस्थितिरपि, नैर
EOGHAR
RE5%95%-45-%
अनुक्रम [३४२३४३]
R
~360