________________
आगम
(१४)
प्रत
सूत्रांक
[२०१
-२०४]
दीप
अनुक्रम
[३१८
-३२१]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ /२ (मूलं + वृत्तिः )
----- उद्देशकः [( ज्योतिष्क)],
• मूलं [२०१-२०४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगि
रीयावृत्तिः
॥ ३८३ ॥
प्रतिपत्ति: [ ३ ],
चंसि सीहाससि तुडिएणं सद्धिं दिव्वाई भोगभोगाई भुंजमाणे विहरितए १, गोयमा ! - दस्स जोतिसिंदस्स जोतिसरण्णो चंदवडेंसर विमाणे सभाए सुधम्माए माणवर्गसि चेतियखंift वरामएस गोलवहसमुग्गएसु बहुयाओ जिणस कहाओ सर्पिणखित्ताओ चिति, जाओ णं चंदस्स जोतिसिंदस्स जोतिसरन्नो अन्नेसिं च बहूणं जोतिसियाणं देवाण य देवीण य अचणिजाओ जाव पज्जुवासणिजाओ, तासिं पणिहाए नो पभू चंदे जोतिसराया चंद्र वडिं० जाव चंदसि सीहाससि जाव भुंजमाणे विहरिसए से एएणद्वेणं गोयमा ! नो पभू चंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सद्धिं दिव्बाई भोग भोगाई मुंजमाणे विहरिए, अनुत्तरं चणं गोयमा ! पभू चंदे जोतिसिंदे जोतिसराया चंदवडिसए बिमाणे सभाए सुषमाए चंदसि सीहासांसि चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवाणं साहस्सीहिं अन्नेहिं बहूहिं जोतिसिएहिं देवेहिं देवीहि य सद्धिं संपुरिवडे महयाहयणहगीइवाइपसंतीतलतालतुडियघणमुइंग पडुप्पवाइयरवेणं दिब्वाई भोगभोगाई भुंजमाणे विहरिक्तए, केवलं परियारतुडिएण सद्धिं भोग भोगाई बुद्धीए नो चेव णं मेहुणवत्तियं ॥ ( सू० २०३ ) सूरस्स णं भंते! जोतिसिंद्स्स जोतिसरनो कइ अग्गमहिसीओ पण्णत्ताओ?, गोयमा ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तंजहा—सूरप्पभा आयवाभा अचिमाली पभंकरा, एवं अवसेसं
For P&P Cy
३ प्रतिपत्तौ
तारान्तरं त्रुटिकं अमैथुनं सू
र्यादिदेव्यः
उद्देशः २
सू० २०१२०४
~314~
॥ २८३ ॥
अत्र मूल - संपादने शिर्षक-स्थाने एका स्खलना वर्तते— ज्योतिष्कदेवाधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम्,